SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ [ ३० ३.२.४.] षष्ठः सर्गः । प्रियोपवृद्धः स निशम्य पार्थवृत्तान्युपव्यासमुपेशगेहे । किमूपतूणेन किमूपचोपं गुरो रणाज्ञां हि विनेति दध्यौ ॥ ६ ॥ ६. स कुमार: प्रियमुपवृद्धं ज्ञानवृद्धादिसमीपं यस्य स तथा सनुपेशगेहे रुद्रप्रासादसमीपे कथामण्डपादावुपव्यासं व्याससमीपे पार्थवृत्तानि शत्रुजयादिविषयाण्यर्जुनचरितानि निशम्याकर्ण्य दध्यावचिन्तयत् । किमित्याह । गुरोः पितू रणाज्ञां युद्धविपयादेशं विना हि स्फुटमुपतूणेन निषङ्गेयोः सामीप्येन किमु तथोपचापं धनुः सामीप्येन च किमु । यावत्पित रणाज्ञो न स्यात्तावत्रिरर्थकत्वाद्धनुर्विद्याभ्याससूचकेन रणार्थे पार्श्वस्थेन तूणद्वयेन चापेन च मम न किंचिदिति पूर्वमहापुरुषावदाँताकर्णनोद्भूयातिरिक्तरणोत्साहादचिन्तयदित्यर्थः ॥ उपप्राच्यसंस्कारम् । उपवृद्धं सेवमानः । उपवृद्धं स्पृहयन् । उपवृद्धं भक्तः । इत्यत्र "अम्” [२] इत्यादिना स्यादेर्रम् ॥ अव्ययीभावस्येति किम् । पार्थवृत्तानि ॥ तत्संबन्धिनः स्यादेरिति किम् । प्रियोपवृद्धः ॥ अत इति किम् । अधिनि || अपञ्चम्या इति किम् । उपाक्षात् ॥ किमूपचापम् किमूपतूणेन । इत्यत्र “वा तृतीयायाः” [३] इति वाम् ॥ उपन्यासम् उपेशगेहे । अत्र "सप्तम्या वा" [४] इति वाम् ॥ सुगूर्जरं हेतुरनेकभारद्वाजं वरो गीतगुणस्त्रिगङ्गम् । स्थितोषिसद्भक्त्युपगूर्जरेन्द्रे वरीशितुः पुत्र इवैष रेजे ॥ ७ ॥ ७. एष कुमारः स्वः स्वर्गस्येशितुः स्वामिनः शक्रस्य पुत्र इव १ ए सी निसभ्य. १ ए सी ङ्गयो सा किम् । डी स्वः सर्ग. पार्थ ......... २ सी चाप गु २ ए सी ज्ञानं ५ बी 'दानाक .. ४४७ ३ ए सी सग् । स्या° ३ सी णार्थ पा. ४ डी ६ ए सी रन् ॥ भ° ७ ए सी ·
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy