SearchBrowseAboutContactDonate
Page Preview
Page 452
Loading...
Download File
Download File
Page Text
________________ [है० ३.१.१३०. ] पश्चमः सर्गः । ४२३ तं तस्मात्त्वमपि दण्डग्रहणविषयासद्वाहं मा कृथा इति । ननु त्वि । स्ववंश्यं कंचन प्रकटय येन मया बद्धः शत्रुर्मोचितो मोचयिष्यते वेत्याशङ्कयाह । ब्रूमः पूर्वापरं युधि । वयं तु स्वं पूर्वापरमाद्यन्ते युधि रणे ब्रूमः स्वदोर्बलप्रकटनेनाधुनैव प्रकटयामः ।। माधरोचरमीक्षस्व कोधरोत्तरयोस्तव । गोमहिषेणेव गोमहिषौ युध्यस्व भो मया ॥ ११० ॥ ११०. अधरोत्तरं मेक्षस्व भयाकुलतयाघरदेशर्मूर्ध्वदेशं च मा विलोकय । यतोधरोत्तर योरधरोर्ध्वप्रदेशयोस्तव संबन्धी कोस्ति । न न कोपीत्यर्थः । तर्हि किं कार्यमित्याह । यथा गोमहिषौ शण्डलुलायौ गोमहिषेण शण्डमहिषाभ्यां सह युध्येते तथा भो मूलराज त्वं मया सह युध्यस्व ।। 1 ५ चौलुक्यथाह कोपेपि क्षरन्दधिघृतं गिरा । असौ मोच्यः कथं यस्य गावो दधिघृते सदा ॥ १११ ॥ १११. अथ चौलुक्यः कोपेपि क्रोधे सत्यपि महापुरुषत्वाद्गिरा कृत्वा दधिघृतं मधुरत्वाद्दधिसर्पिषी इव क्षरन्सन्नाह । किमित्याह । यस्य प्राहारे: सदा गावो दधिघृते दधिघृततुल्या महापापिष्ठत्वानवो यस्य भोज्या इत्यर्थः । असो माहारिः कथं मोच्यस्त्याज्यो न कथमपीत्यर्थः ॥ १ बीपि ४ ए सी 'मूर्द्धदे ७ ए सी डी 'पिष्ठाद्धे सी पितः स्वं वं २ ए सी ब्रूम पू. ३ ए सी 'दोबंध ५ ए सी रोर्ड.प्र. ६ ए सी डी 'त्वा....... ८ ए सी हारिक.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy