SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ [०२.१.१२६. ] पञ्चमः सर्गः । द्विरिवोत्पत्योत्प्लुत्य यथा मैनांक: सपक्षत्वेनोत्पतत्येवं दुर्धरत्वाद्गजाद्भूमौ निपत्येत्यर्थः । कथं बबन्ध । आक्रन्दिनौ रुदन्तौ प्राहारेः श्वश्रूश्वशुरौ यत्र तद्यथा स्यात् ॥ चक्षुरेयोः श्रभ्रूश्वरम् । इत्यत्र “श्वशुरः श्वभूम्यां वा" [१२३] इति वा र्श्वशुरस्य शेषः ॥ गाग्र्यौ वात्स्यौ तुष्टवतुरिन्द्रौ च ब्राह्मणाविव । इन्द्रेन्द्राण्यो रिपौ बद्धे तमुपेन्द्रं बलावित्र ।। १०४ ॥ I १०४. इन्द्रेन्द्राण्यो रिपौ प्राहारौ बलाविव बलिदैत्य इव बद्धे तं मूलराजमुपेन्द्रमिव विष्णुमिव तुष्टुवतुः । कौ कावित्याह । गार्ग्यश्च गार्ग्यायणश्च गार्ग्य वात्सी च वात्स्यायनच वात्स्यौ । तथेन्द्रौ चेन्द्रेन्द्राण्यौ । किंवत् । ब्राह्मणश्च ब्राह्मणी च ब्राह्मणाविव भट्टभट्टि - न्याविवेत्यर्थः ॥ गाग्यौ । इत्यत्र “वृद्धो यूना" [१२४] इत्यादिना वृद्धशेषः ॥ वात्स्यौ । इत्यत्र “स्त्री पुंवच” [ १२५] इति वृद्ध स्त्रियाः शेषः । पुंवच्चेयं 1 स्यात् ॥ ४१९ ब्राह्मणौ । इत्यत्र “पुरुषः खिया" [ १२६ ] इति पुरुषशेषः ॥ तन्मात्रभेद इत्येव । इन्द्रेन्द्राण्योः । अत्र धवयोगलक्षणोर्थभेदः । अन्ये तु तन्मात्रभेदीदधिके प्रकृतिभेद एवैकशेषं नेच्छन्ति । अर्थभेदे त्विष्ठन्त्येव । इन्द्रौ ॥ १ ए सी 'नाकस . 'श्वसुर . ५ बी श्रसुरः. किंव बा. डी किंच मा. ११ डी 'दाधि ३ श्री श्वसुर ७ ए सी मूलं रा 'शेषं पुं. १० ए सी २ ए सी डी 'श्वसुरैरौ ६ बी सुर ९ ए सी ४ प सी. ८ ए सी त्र
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy