SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ ब्याश्रयमहाकाव्ये [ मूलराजः] ऋणं कम्बलाणं वत्सरस्य वर्षस्य ऋणं वत्सगणं दशानां रूपकादीनामृणं दशाणं कुत्सितमल्पमज्ञातं वा दशाणं दशार्णकं वसनाणं वस्त्रस्य ऋणं वत्सतगणं तर्णकस्य ऋणं प्रकृष्टमृणं प्राणं वा। कस्य चिन्नास्तीति प्रत्येकमभिसंबध्यते । वाशब्दः पूर्वोक्तऋणार्णाद्यपेक्षया विकल्पार्थः । एतेनात्रत्यलोकानामैश्वर्यातिशयोक्तिः ॥ मुखेतोपऋणार्तश्च परम” रतीच्छया । अस्मिन् स्मरऋतः स्त्रीभिर्मुदतॊ रमते जनः ॥ १३ ॥ १३. अस्मिन्पुरे जनः स्त्रीभिः सह रमते । च: पूर्ववाक्यापक्षया समुच्चये । कीहक्सन । अप्रऋणातः । न प्रकृष्टेन ऋणेन ऋतः पीडित ईश्वर इत्यर्थः । अतएव सुखेतोनुपमभोजनाच्छादनविलेपनादिजनितं सुखं प्राप्नोत एव च मुदा प्रीत्या कार्यते स्म ऋतः प्राप्तो यथा देवदत्तेन ग्रामो गतः प्राप्त इत्यर्थः । अत एव च स्मरऋत: कामेन पीडितोत एव च रतीच्छया निधुवनाभिलाषेण का परमर्तः । परमं प्रकृष्टं गाढं यथा स्यादेवमृत: पीडितः ।। प्रार्णम् । दशार्णकम् । ऋणार्णम् । वसनार्णम् । कम्बलार्णम् । वत्सरार्णम् । वत्सतराणम् । इत्यत्र “ऋणे प्र" [ ] इत्यादिना आर् ॥ समानानामिति बहुवचनस्य व्याप्त्यर्थत्वेनोक्तत्वादिहोत्तरत्र च ह्रस्वोपि भवति । प्रऋण ॥ ऋणातः। इत्यत्र "ऋते'' [८] इत्यादिना भार् ॥ इस्वोपि भवति।स्मरऋतः ॥ गत इति किम् । सुखेतः॥तृतीयाग्रहणं किम् । परमतः। समास इति किम् । मुदतः॥ इहर्च्छन्ति पराईन्ति खे पार्छन्त्यहिसदनि । पर्षयोत्र स्वतेजोभिरनपेतास्तपोमयैः ॥ १४ ॥ १४. अत्र पुरे वर्तमानाः प्रर्षयस्तपोध्यानादिविशेषेण प्रकृष्टा मु१ एफ 'नां ऋणं रू. २ सी पूर्वे . डी पूर्वेग क. ३ सी एफ ते । च पू. ४ बी सी डी नितेन सु. ५ बी सी डी सुखेन प्रा. ६ सी डी प्राप्त. ७ सीमानामि. ८ डी ति । अप्र. ९ सी दि आ.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy