SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ [० २.१.५. ] पञ्चमः सर्गः । वल्गन्कोप्यतिरोभूयाङ्गं तिरस्कृत्य वर्मणा । चर्मणांसं तिरः कृत्वा मध्येकृत्येभमप्यहन् || २२ ॥ ३७५ २२. कोपि दैत्यभटो वल्गन्नृसन्सन्निभमपि । आस्तां पयश्वादि । महाबलं गजमप्यहन् । किं कृत्वा । अतिरोभूयाभयेनानिलीय रणाङ्गणे प्रकटीभूयेत्यर्थः । तथा वर्मणाङ्गं तिरस्कृत्याच्छाद्य तथांसं स्कन्धं चर्मणा स्फरकेण तिरःकृत्वापिधाय तथा मध्येकृत्य चिन्तयित्वार्थात्प्रहारप्रस्तावम् ॥ 3 मध्ये कृत्वा नृपांस्तर्जन्पदेकृत्यापरो हयम् । पदे कृत्वा निवचने कृत्य वाचाजयत्परान् ॥ २३ ॥ २३. अपरोन्यदैत्यभटो नृपान्मध्ये कृत्वान्तर्भाव्य नृपैः सहेत्यर्थः । पराव् शत्रुभटांस्तर्जन्निर्भर्त्सयन्सन् वाचैव न तु प्रहारेणाजयत् । किं कृत्वा । हयमश्वं पदेकृत्याहो अश्वरत्नमित्यादिकेस्त्याद्यन्त के पदे कृत्वा श्लाघित्वेत्यर्थः । ततः पॅदे कृत्वा पादयोः कृत्वा युद्धार्थे चालयित्वेत्यर्थः । ततः परान्वाचा साक्षेपगिरा निवर्चनेकृत्य संक्षोभोत्पादनेन निर्वाच नान्कृत्वा ॥ कश्चिन्निवचने कृत्वेशाज्ञां मनसिकृत्य च । यशो मनसि कृत्वोर सिकृत्य जयमुत्थितः ॥ २४ ॥ २४. कश्चिद्दैत्यो रणायोत्थितः किं कृत्वा । निवचने कृत्वा मौनं कृत्वा । ईशाज्ञां युद्धविधिविषयं स्वाम्यादेशं मनसिकृत्य च चिचे धृत्वा १ सी शाशाम'. १ ए सी डी त्यन्यादि. ४ बी 'रोन्यो दै. ५ एसी पदेः कृ. २ बी सी 'भूय म. ६ सी 'चक्र' ७ सी क्षोभ्योत्पा ३ सी ' प्रा. •
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy