SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ [है• २.४.११२.] पञ्चमः सर्गः। ३७१ वास्त्रभेद इव द्विटिपका । यद्वा । द्विडथ या क्षिपका तस्या ध्रुवकेवावपनभेद इव द्विहिपका ध्रुवकारिवधार्थ क्षिपकास्त्रभृदस्तीत्यर्थ इति ॥ वर्तिकाम् वर्तकाभ्यः । इत्यत्र “चौ वर्तिका" [११०] इतीत्वं वा निपात्यम् ॥ वाविति किम् । युद्धर्तिका ॥ जेटिलिका । इत्यत्र "अस्यायत्" [21] इत्यादिनेकारः ॥ अनिरकीत्येव । नन्दका । आशिष्यकन् ॥ यत्तत्क्षिपकादिवर्जनं किम् । यका । सका । क्षिपका । ध्रुवका ॥ नरिकाम् । मामिका । इत्यत्र "नरिका मामिका" [११२] इतीत्वं निपात्यम् ॥ तारकातारिकास्त्रविड़णकावर्णिका दिवः । जयेष्टकापतिज्ञानां कीर्तेः खार्यष्टिका न्वभात ॥१६॥ १६. तारकातारिका नक्षत्रवद्दीप्रा सत्यवत्विद शस्त्रप्रभाभात् । कीदृशी । दिवो व्योम्नः कर्मणो वर्णकावर्णिका । वर्णयति वर्णका तान्तव: पटविशेषस्तयेव कृत्वा वर्णिका श्येतवर्णीकारिकातिसान्द्रत्वाद्वर्णका पट्येव द्यां श्वेतयन्तीत्यर्थः । यद्वा । दिवः सबन्धित्वेन वर्णकानां पटभेदानां वर्णिकेव लेश इव । तथा जयेरिविजये सत्यष्टकायाः पितृदेवत्यकर्मणः प्रतिज्ञाभ्युपगमो येषां तेषां मूलराजसैनिकानां संबन्धिन्या: कीर्तेः सत्काष्टिकाष्टद्रोणप्रमाणा खारी नु । अस्त्रत्विट् सितत्वादूहुलत्वाचैवमाशङ्किता । अष्टद्रोणामपि खारी केचिदिन्छन्ति । तारका । वर्णका । मष्टका । इत्येते "तारका" [११३] इत्यादिना नि. पात्याः ॥ अन्यत्र । तारिका । वर्णिका । अष्टिका खारी ॥ अष्टमः पादः समर्थितः ॥ १ ए सी डी जटलि'. २ ए वी सी निक्तीत्ये'. ३ बी °नं य. ४ सी 'काम् । मा'.५बी मामकेति इति नि. ६ वी शास्त्र. ७ सी षां । तथा मू.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy