SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ है. २.४.८४.] चतुर्यः सर्गः । ३५५ कौमुदगन्धीपतिः पुरोभूत्कौमुदगन्धीपुत्र आददेतः। कौमुदगन्ध्यापतिध्वजिन्यां कौमुदगन्धीबन्धुभिश्च वर्म॥८६॥ ८६. कौमुदगन्ध्या कुमुदगन्धेः कुमुदगन्धस्य वापत्यं स्त्री राज्ञी पतिः स्वामिनी यस्याः सा या ध्वजिनी चमूस्तस्यां कौमुदगन्धीपतिः कौमुदगन्ध्याया राज्या भर्ता पुरो प्राहारिसैन्यस्याग्रतो यतोभूदतोस्माद्धेतोः कौमुदगन्धीपुत्रः कौमुदगन्ध्याङ्गजो वर्माददे जग्राह । तथा कौमुदगन्ध्या राझी बन्धुर्येषां तैश्च कर्तृभिर्वर्माददे गृहीतम् । भादद इत्यत्र कर्तरि कर्मणि चास्मनेपदम् । अत्र च ध्वजिन्या राशश्च स्त्रीपतित्वोक्या पुत्रस्य मातृपुत्रत्वोक्या च खिया इवापसैन्यस्य भावी पराजया व्याधि । कौमुदगन्धीपुत्रः । कौमुदगन्धीपतिः । इत्यत्र "ज्या पुत्र" [३] इत्यादि. नावन्तव्य ईच् ॥ तत्पुरुष इति किम् । कौमुदगन्ध्यापतिध्वजिन्याम् ॥ कौमुदगन्धीबन्धुमिः । इत्यत्र “बन्धौ" [५] इत्यादिनावन्तव्य ईच् ॥ सौगन्धीमात आतधन्वा पाङ्कजगन्धीमाभिः सहाभूत् । सौगन्ध्यामातदर्शनाद्यत्पाङ्कजगन्ध्यामातरोत्यहष्यन् ॥ ८७ ॥ ८७. सौगन्ध्यामातदर्शनात्सौगन्ध्या माता येषां भटानां तदर्शनात्पाङ्कजगन्ध्या माता येषां ते पाङ्कजगन्ध्यामातरो भटा यद्यस्माद्धेतोरैत्यहृष्यन्सहायिलाभात्तुष्टाः । अतो हेतोः सौगन्धीमातः सौगन्ध्याजननीको भट आत्तधन्वा सन्पाङ्कजगन्धीमातृभिः पाङ्कजगन्ध्याजननी १ ए सी भूकौमु. बी मूत्कोमु. २ डी रोभ्यत'. १वी यस्या सा. २५ सी श्रीपुः को. ३ डी यो व्यजि. ४ डी रिभ्या
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy