SearchBrowseAboutContactDonate
Page Preview
Page 380
Loading...
Download File
Download File
Page Text
________________ [है.१.४.७२.) चतुर्थः सर्गः। ३५१ सौतंगम्या हृता नगर्या वाराह्या दाक्षीश्च विप्रबन्धः । तित्तिरिवन्यकुवच्च वनकर्कन्धूवनमत्यगात्स लुब्धः ॥८॥ ८०. स प्राहारिः कर्कन्धूवनं बदरीवणमत्यगादत्यक्रामत् । कीडक्सन् । लुब्धः स्त्रीलम्पटोऽत एव वाराह्या वराहस्यर्षेरपत्यानि स्त्रीः । बाह्लादित्वाद् [६.१.३२] इन्। दाक्षीदक्षार्षिपुत्रीविप्रो बन्धुर्जातिरेवासां ता विप्रबन्धूश्व जात्यापि या ब्राह्मण्यस्ताश्चेत्यर्थः । बनन्भार्याकर्तु बन्दौ क्षिपन् । कीदृशीः । सौतङ्गम्याः सुतंगमेनर्षिणा निर्वृत्तायाः सुतंगमादेरिन् [६.२. ८५] । नगर्याः पुराद्धृता अपहृताः । तित्तिरिवद्यथा तित्तिरीः पक्षिणीभेदान् न्यकुवञ्च यथा न्यङ्घश्व मृगीभेदांश्च वनन् लुब्धो व्याधः कर्कन्धूवनमत्येति ॥ पटुरजुयतामिव स्खलन्तीं पश्यन्सोध्वर्यु कमण्डलू च । कोमलवाहुं च मद्रबाहूं कबूजसमः पाप जम्बुमाल्याम् ॥ ८१ ॥ ८१. स पाहारिर्जम्बुमाल्या नद्यां प्राप । कीडक्सन् । कद्रूजसमः कहा जातः कद्रूज: सर्पस्तेन क्रूरत्वादियुमैः सदृशोत एवाध्वर्यु यजुवित्वियं कमण्डलूं चैवनानी स्त्रियं च कोमलबाहुं मृदुभुजां मद्रबाहूं चैवंनाम्नी खियं च पश्यन् । कीदृशीम् । पटुरज्जुयतामिव यथा गा. ढशृङ्खलाबद्धा स्खलत्येवं तद्भयात्पदेपदे स्खलन्तीम् । सर्पादपि स्त्रियो गच्छन्त्योतिभयेन स्खलन्ति ।। सौतंगम्या । अत्र "इज इतः" [१] इति हीः ॥ इन इति किम् । इना. देशाच्याम्मा भूत्। वाराहाः ॥ दाक्षीः । इत्यत्र "नुर्जातेः" [७२] इति डीः ॥ नुरिति किम् । तित्तिरि । १एसीहारिक'. २ बी दत्रका. ३ एसी लुग्धस्त्री'. ४ए सीडी निरत्ता ५ वी न्यच. ६ डी . ७५ सी धर्मः स. ८ सी रज्जूय. ९५ सी ति मीः ॥ दु. १० ए सी डी र । बहाव
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy