SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ [ है० २.४.२९. ] चतुर्थः सर्गः । ३३३ कालीं कुशीरदाप्रामा लमदभाजभृत्केटस्थलीकामिति पाठान्तरं प्रायो गतार्थम् । केवलमलिप्रधानो यो मदः स एव भाजी तर्द्धत्कटस्थली यस्यास्ताम् ॥ कामुक भाजा कान्तिकुण्डे गोणे लावण्याम्बुकुण्डि नागे । काले कामस्थले खरन्तामित्यूचुर्गृहिणीर्भटाः प्रयातुम् ॥ ५१ ॥ । ५१. प्रयातुं प्रयाणाय भटा मौलबलसत्कयोधा गृहिणीः प्रोचुः । कथमित्याह । हे कामुकि रिरंसो तथा भाजा नाम काचिद्देवी तस्या इव भ्रैर्भूर्यस्याः । भ्रुशब्द उकारान्तोत्र भूवाचक: । अत “उतो प्राणिनश्च” [२.४.७३] इत्यादिनोद । हे भाजाश्रु भाजाभ्रूसंज्ञे त्रि । तथा कुण्डते दहति सपत्नीम् । मच् । कुण्डा । कान्त्या तेजसा कुण्डा हे कान्तिकुण्डे । तथा हे गोणे गोणाख्ये खि । तथा हे लावण्याम्बुकुण्डि लवणिमजलपात्रि । तथा नागेनागाख्ये । तथा हे कार्मस्थले स्मरास्थानि । तथा हे काले कालाख्ये स्त्रि भवत्यस्त्वरन्तां शीघ्रीभवन्त्विति ॥ जानपदीं वृत्तिमास्थिता सा पात्री जानपैदा सुरां प्रजापि । सकुशा रणकामुकाक्षिभासा शोण्या कबरा माप रोषशोणा ॥ ५२ ॥ ५२. जानपदीं जनपदे देशे भवाम् " उत्सादेरज्” [६.१.१९] इत्यञ् । वृत्तिं पाशुपाल्यकर्षणरूपामास्थितां सा सुराष्ट्रादेशवास्तव्या प्रजापि । आस्तां राजसेवावृत्ती राजलोकः । आभीरजातिकर्षकादिलो कोपि प्रा १ ए ले कलङ्कामि २ ए सी डी पदी सु. १ ए डी 'कटिस्थ'. २ बी 'मृतकट ५ ए सी अतो. ६ डीया हे ना, ९मकाला. १० बी ता श्रिता सा. ३ ए सी भुभूर्य ७ सी हे कामकाला ४ बी तो उ°. ८ डी काले.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy