SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ [है• २.३.१०५.] चतुर्थः सर्गः । ३२१ रिपुरक्तजपार्चितासियष्टिविजयिन्यष्ट दिशः प्रकाशयित्री । प्रजियत्सति तं स्वसेव मृत्योायस्यद्य मुहिन्नसौ लसन्ती ॥३६॥ ३६. असौ प्रत्यक्षा करतलस्था लसन्ती स्फुरन्त्यसियष्टिरद्य तं प्राहारि प्रजिघत्सति भक्षयितुमिच्छति । कीटक्सती । विजयिनी विजयहेतुरत एव सुहिन् सुष्टु हिंसिकार्थादरीणामत एव रिपुरक्तजपार्चिता शत्रुरुधिरमेवारतत्वाजपापुष्पं तेनार्चितात एव चाष्ट दिशः प्रकाशयित्री तदावरणरूपशत्रूच्छेदेन प्रकटयित्री । अतश्च यमादपि पूर्व प्राहारौ मरणरूपस्य यमकार्यस्य चिकीर्षुत्वादतिकृष्णरौद्रत्वाच्चोप्रेक्ष्यते । मृत्योर्यमस्य ज्यायसी बृहती स्वसेव भगिनीव । अनेन चासियष्टेम॑त्युस्वस॒त्वारोपेण मृत्योरपि स्वादेशकारित्वं व्यजितम् । तेन चाधुना कृतान्त इत्यादि यहूवेनोक्तं तदपास्तम् ॥ पलायमानाम् । प्लत्ययमा॑नान् । इत्यत्र "उपसर्गस्यायौ" [१००] इति लः ॥ निजेगिल्यते । इत्यत्र "मो यडि" [१०] इति लः ॥ गिलति । गिरति । इत्यत्र "न वा खरे" [१०२] इति वा लः ॥ पलिंघः परिधैं । पल्यङ्कम् पर्यकम् । पलियोग परियोगिणम् । इयंत्र "परे. घायोगे" [१०३] इति वालः ॥ लफिडम् ऋफिडजान् । ऋफिल ऋफिडजान् । इत्यत्र "ऋफिड" [१०४] इत्यादिना त लुत् उस्य च लो वा ॥ जवा जपा । इत्यत्र "जपादीनां पो वः" [१०५] इति वा पस्य वः ॥ सप्तमः पादः समर्थितः ॥ १ ए बी सी जयन्य. १ ए सी रि जि. २ ए सी कयि'. ३ ए सी सूरत्वारो'. ४ ए सी मान् । ५ बी गिरीत्य. ६ ए सी डी लिघ । १०. ७बी रिघः । प. ८ ए सी त्यप.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy