SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ है। २.३.७४.] चतुर्यः सर्गः। ३०३ स्यादयमतिबलिष्ठोस्मदाधितश्चेत्यस्मत्पार्थादात्मना सह लक्षं मित्रं कार. यितुमिहागत इति । अस्याप्यागमकारणस्य परिहारानुक्तेर्योतदर्थमि. हागास्तदा युक्तमित्यनुमतिय॑ज्यते ॥ क्षपयितुमरिविग्रहं न आगा नु चतुर्हायनकं त्रिहायनं वा । सोरिदुरहो द्विषां न योग्यः सुचतुर्हायणकत्रिहायणायः ॥९॥ ९. चतुर्हायनकं चतुर्वार्षिकं वा विहायनं वा नोस्माकमरिविग्रहं शत्रुभिः सह विरोध क्षपयितुं सख्येन शत्रूच्छेदाद्विनाशयितुम । न्विति प्रश्ने । आगाः । परिहरति । स प्राहारिद्विषां न योग्यो जेतुमशक्य इत्यर्थः । यतः शुभलक्षणाद्युपतत्वेन शोभनाश्चतुर्हायणका अज्ञावाश्चतुर्वार्षिकास्त्रिहायणाश्च तरुणा इत्यर्थः । अश्वा यस्य सः । एतेन सैन्यसंपदुक्ता । तथारीणां विनाशकत्वाद्दष्टमहररिदुरहः । अतिविक्रान्तश्चेत्यर्थः । तस्मादस्माकमरिविप्रहनिवृत्तये तवागमनं न युक्तमित्यर्थः ।। प्रामणी: । अप्रणि । इत्यत्र "प्राम" [1] इत्यादिना गः ॥ इधुवाहण । वीरवाहण । इत्यत्र “वासाद्वाहनस्य" [७२] इति नः ॥ वाला. दिति किम् । करिवाहन ॥ अपराहः । इत्यत्र "भतोहस्य" [७३] इति नः ॥ मत इति किम् । दुरहः । माह इत्यकारान्तभिर्देशादिह न स्यात् । दीर्घाहयाः ॥ चतुर्हायणक । त्रिहायण । इत्यत्र "चतुः" [५] इत्यादिना णः ॥ वय. सीति किम् । चतुहायनकं विहायनं पारिविग्रहम् ॥ १सी योग्यो जेतु'. तुरणा'. ४सी रिकाह १ए तःथे. २ सी मित्रका'. ३ सी डी ५वी यणाश्वः । .
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy