SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ २९० व्याश्रयमहाकाव्ये [ मूलराजः ] कृताः । विष्किरैः । इत्यत्र "असोड" [ ४८ ] इत्यादिना पः ॥ असोडेति किम् परिसोढव्यम् । अनिसोढव्यम् । विसोढम् । मा निसीषिवः । मा विसीवहः ॥ 1 क्ष्मां पर्यष्टोत्तृणैरद्धिन्यष्टाद्व्यष्टात्तयेन्धनैः । त्रिभुर्यां तां च पर्यस्तन्यस्तौयस्तौत्परिच्छदः ॥ १४६ ॥ १४६. विभुयां प्रशस्यतृणजलेन्धनामवोचत्तां क्ष्मां पृथ्वीं परिच्छदोपीत्यर्थः । एतेन परिच्छदस्य च्छन्दोनुवर्तित्वेन स्वामिन्यात्यन्तिकी भक्तिरुक्ता । ओजो व्यष्वङ्ग मुत्पर्यष्वङ्क न्यष्वङ्ग, विक्रमः । व्यस्वत घीर्न्यस्वत श्रीनॄन्पर्यस्व न श्रमः ॥ १४७ ॥ १४७. प्रस्तावात्सैन्याबासने सति नृन्सैनिकान् श्रमो न पर्यध्व ( स्व ? ) नालिङ्गन्नदीस्नानादिना व्यपगत इत्यर्थः । अत एव बलहर्षोत्साहबुद्धिशोभा नृनालिङ्गन्नित्यर्थः ॥ क्ष्मां व्यव्ययीव्यद्वाः पर्यषीव्यद्दरी रजः । व्यसीव्यङ्ग्न्यसीव्यत्स्वं पर्यसीव्यदिशश्च यत् ।। १४८ ॥ १४८. यद्रजोत्यन्तं निबिडत्वेन हून् व्यसीव्यत्प्रोतवानिव व्याप्नोदित्यर्थः । तथा खं न्यसीव्यद्दिशश्च पर्यसीव्यत्तद्रजः क्ष्मां व्यषीव्यत् । तथा वाः जाता वेकवचनम् । जलानि न्यषीव्यत्तथा दरीगंर्ता: पर्यषीव्यन | सैन्ये चलति तुरगादिसुरोत्खातं यद्रज ऊर्ध्वमुच्छाल - तमासीत्तत्सैन्य उषितेधः पपातेत्यर्थः । योप्युश्चैस्तमपदारूढः स्यात्सोपि 'उच्चैश्वटितस्यावश्यं पातः इनि लोकोक्तेरधः पततीति ॥ I १ सी यहाः. १ ए सी विष्करेत्य डी विष्करे. २ सी 'जोत्यं नि.. ३ सी खं व्यसी".
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy