SearchBrowseAboutContactDonate
Page Preview
Page 299
Loading...
Download File
Download File
Page Text
________________ व्याश्रयमहाकाव्ये [ मूलराज: ] मातृष्वसृपितृष्वस्रोः । इत्यत्र "मातृपितुः खसुः" [१८] इति षः ॥ मातुःष्वसृपितुःष्वस्त्रा । इत्यत्र "अलुपि वा " [१९] इति वा चः ॥ पक्षे । मातुः स्वना । पितुः स्वना ॥ २७० बिष्णान् । नदीष्णातॄन् । इत्यत्र “ दिनद्याः " [२०] इत्यादिना षः ॥ कौशल इति किम् । निवान । मुन्नदीखाः ॥ प्रतिष्णात । इत्यत्र “प्रतेः " [२१] इत्यादिना षः ॥ सूत्र इति किम् । प्रतिखाताः ॥ प्रतिष्णान । इत्यत्र "स्नानस्य नाम्न्नि” [२२] इति षः ॥ रथाश्वीत्कृतिविस्तारैर्वैष्टरा विष्टरं श्रियाम् । दधुर्वन र्पिविष्टार वृहतीगानविस्तरम् ॥ १०६ ॥ १०६. विष्टरस्य वृक्षस्येमे वैष्टरा रथाश्वीत्कृतिविस्तारैः कृत्वा वनर्षिभिः कर्तृभिर्विष्टार वृहत्याश्छन्दोभेदस्य यानि गानानि गीतयस्तेषां विस्तरं प्रथां दधुरधारयन् । किंभूतम् । श्रियां गाम्भीर्यमाधुर्यादिशोभानां विष्टरमासनं स्थानमित्यर्थः । वनर्षिच्छन्दोगानतुल्यानि चीत्कृतानि रथाञ्चक्रुरित्यर्थः ।। वैष्टराः । विष्टरम् । विष्टारगृहती । इत्यत्र " वे स्वः” [२३] इति षः ॥ नानीत्येव । विस्तारैः । विस्तरम् ॥ अश्वकण्ठेषु मण्याल्योभिनिष्टानावलीनिभाः । शशंसुरभिनिस्ताना युधिष्ठिरगुणं नृपम् ॥ १०७ ॥ १०७. अश्वकण्ठेष्वभिनिष्टानावलीनिभा वर्तुलत्वेन विसर्गश्रेणीस १ बी 'त्कृतनि. २ सी 'तीमान डी तृपि २ ए सी डी 'तिलान ३ सी वा नबर्षि. ०
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy