SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ व्याश्रयमहाकाव्ये [ मूलराज: ] रभद्रपदाभिर्वा चन्द्रयुक्ताभिर्युक्ते काले याम्यां दिशं दक्षिणां यान्तु । म्रियन्तामित्यर्थः । प्रोष्ठपदासु हि दक्षिणदिशि याने पुनरागमनं न स्यात् । यदुक्तम् ॥ २५८ धनिष्ठा रेवतीमध्ये चन्द्रे चरति यो व्रजेत् । दक्षिणस्यां कदाप्यस्य पुनरागमनं न हि ॥ ततश्च जय त्वं तथा यूयमेघध्वं लक्ष्म्या त्वं वर्षस्वेति ॥ युवामच्या गृहा लक्ष्म्या यूयमस्य भुजाविति । कल्याणतिलकाकृष्टा दारा जगुरिवालिनः ॥ ८३ ॥ ८३. अस्य राज्ञो भुजौ कल्याणहेतुत्वात्कल्याणं कल्याणाय वा गुरोधसा कृतं यत्तिलकं तेनाकृष्टाः सौरभेण दूरादानीता अलिनो भृङ्गस्य द्वारा भृङ्गी जगुरिर्वं गायन्ति स्मेव । कथमित्याह । हे भुजौ यूयं युत्रां लक्ष्म्या विजयादिश्रियो गृहा आश्रयावत एव युवामच्य स्थ इति । भुजयोर्गानाशङ्का च तयोरेव भविष्यज्जयहेतुत्वेन यात्रारम्भकाले गानार्हत्वान् । या अपि द्वारा आकृष्टितिलकाकृष्टा भवन्ति तास्तस्याटुर्गानादिकं कुर्वन्तीत्युक्तिः ॥ गोढ़ों ग्रामं खलतिकं वनानि देशमंश्मकान् । भोक्तारोन्येपि भूपास्तं नमस्कृत्याग्रतोभवन् ॥ ८४ ॥ ર ८४. स्पष्टः १ ए लक्ष्मा यू. २ बी 'मस्मका ३ सी डी ॥ ८४ ॥ पुर. १ एफू 'भिर्यु. २ ए दिशि द०. ३ ए लक्ष्या त्वं. ४ सी डी 'ल्याणं क भृङ्गयो ज ं. ६ सी व क ंडी 'व स्मे ७ सी लक्ष्मा वि ८ सी डी ५ एफ् “त्। यथा अँ.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy