SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ २४६ व्याश्रयमहाकाव्ये एयुकत्रे । इत्यन्त्र "सप्तमी" [१५] इत्यादिना सप्तमी ॥ मासे द्विराशितारः । इत्यन्न “न वा" [९६] इत्यादिना वा सप्तमी । पक्षे शेषपष्ठी । मासो द्विरम्बुषाः ॥ [ मूलराज : ] सौवस्तिकैः सन्मुहूर्त आयुक्तैस्तपसः श्रुते । मन्त्रे शान्तेश्च कुशलैश्चक्रे हस्त्यश्वपूजनम् ॥ ५९ ॥ ५९. सौवस्तिकैः पुरोहितैः सन्मुहूर्ते शुभवेलायां हस्त्यश्वपूजनं शान्तये मत्रोच्चारपूर्वं पुष्पादिना चक्रे । किंभूतैः । तर्पेसस्तपश्चरण आयुक्तैस्तत्परैः । एतेन नैष्ठिकत्वोक्तिः । तथा श्रुत आगम आयुक्तैः । एतेन ज्ञानितोक्तिः । अत एव मन्त्रे कुशलैर्निपुणैरत एवं च शान्तेः शान्तिकर्मणि कुशलैश्च ॥ 1 मन्त्रे कुशलैः । श्रुत आयुकैः । इत्यत्र “कुशल” [ ९७] इत्यादिनां वा सप्तमी ॥ पक्षे शेषषष्टी । शान्तेः कुशलैः । तपस आयुकैः ॥ स्वामिनो श्वेष्विभानां चानसां पचिषु चेश्वराः । लक्ष्म्यां क्षिवेश्चाधिपतेः सद्योद्वारं सिषेविरे ॥ ६० ॥ ६०. अश्वेष्विभानां च स्वामिनोनसां रथानां पत्तिषु चेश्वराश्चतुरङ्गबलनायका लक्ष्म्यां राज्यश्रियः क्षितेश्चाधिपतेर्मूलराजस्य द्वारं सिंहद्वारं सद्यः सिषेविरे ॥ १ ए लक्ष्यां हिते . २ ए १ एफ् त्र । स ं. शेषे षष्ठी. ३ सी डी शातये. ४ एफू 'पस्त. ५ एफ् नित्नोति: । ६ बी व शा. ७ सी 'ना स. ८ एफ् शेषे षष्ठी. ९ वी राजश्रियां क्षि..
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy