________________
२४२ व्याश्रयमहाकाव्ये
[मूलराजः] शास्य त्याग एणानां मित्रस्येव दुरात्मभिः । इत्यत्र "द्विहेतोः" [८७] इत्यादिना कसरि षही पा सभ्यणकस्येति किम् । विभिन्सा भेदिका चोक्षणां पयसामिव रोषसः ॥
स्तुत्यमान्यानुयानीयगातव्यादेयसद्गुणः ।
नृणां देवेश्च स तदा राजा यात्रां प्रचक्रमे ॥ ५१ ॥ ५१. स राजा मूलराजस्तदा शरत्काले यात्रां प्रयाणकं प्रचक्रमे प्रारेभे । कीदृक् । नृणां कर्तृणां देवश्च कर्तृभिस्तुत्याः श्लाघ्या मान्याः पूज्या अनुयानीया अनुसरणीयां गातव्या गेया आदेया ग्राह्याः सन्तः शोभना गुणाः शौर्यादयो यस्य सः ।
नृणां देवध स्तुत्यमान्यानुयानीयगातव्यादेय । इत्यत्र "कृत्यस्य वा" [] इति कर्तरि वा पष्ठी । अत्र च नित्यसापेक्षत्वासमासः ॥ अथ यात्रोपक्रमं षट्रिंशता श्लोकैर्वर्णयति । नेतव्योन्तं रिपुः पात्रा गामनेनेच्छुना यशः।
पूरंपूरं नभो नादैर्दुन्दुभिः प्रोचिवान्विदम् ॥ ५२ ॥ ५२. नादैः कृत्वा नभः पूरंपूरं व्याप्यव्याप्य दुन्दुभिर्विजयया. वाढकेदं प्रोचिवान्नु । तदेवाह । अनेन मूलराजेन यश इच्छुनात एव गां भुवं पात्रा दुर्नयनिराकरणेन. रक्षता सता रिपुहारिरन्तं क्षयं नेतव्यः ॥
१ए 'यगीत.
१ एफ त्रस्यैव. २ सी डी जराजस्त'. ३ एफ या गीत . ४ वी नीयागा. ५ए वेरि.६सीडी प्य दु.७ए 'भिविन. ८ एना ए. ९ वी नयिनि १० पफ पुप्राहा.