SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ २४२ व्याश्रयमहाकाव्ये [मूलराजः] शास्य त्याग एणानां मित्रस्येव दुरात्मभिः । इत्यत्र "द्विहेतोः" [८७] इत्यादिना कसरि षही पा सभ्यणकस्येति किम् । विभिन्सा भेदिका चोक्षणां पयसामिव रोषसः ॥ स्तुत्यमान्यानुयानीयगातव्यादेयसद्गुणः । नृणां देवेश्च स तदा राजा यात्रां प्रचक्रमे ॥ ५१ ॥ ५१. स राजा मूलराजस्तदा शरत्काले यात्रां प्रयाणकं प्रचक्रमे प्रारेभे । कीदृक् । नृणां कर्तृणां देवश्च कर्तृभिस्तुत्याः श्लाघ्या मान्याः पूज्या अनुयानीया अनुसरणीयां गातव्या गेया आदेया ग्राह्याः सन्तः शोभना गुणाः शौर्यादयो यस्य सः । नृणां देवध स्तुत्यमान्यानुयानीयगातव्यादेय । इत्यत्र "कृत्यस्य वा" [] इति कर्तरि वा पष्ठी । अत्र च नित्यसापेक्षत्वासमासः ॥ अथ यात्रोपक्रमं षट्रिंशता श्लोकैर्वर्णयति । नेतव्योन्तं रिपुः पात्रा गामनेनेच्छुना यशः। पूरंपूरं नभो नादैर्दुन्दुभिः प्रोचिवान्विदम् ॥ ५२ ॥ ५२. नादैः कृत्वा नभः पूरंपूरं व्याप्यव्याप्य दुन्दुभिर्विजयया. वाढकेदं प्रोचिवान्नु । तदेवाह । अनेन मूलराजेन यश इच्छुनात एव गां भुवं पात्रा दुर्नयनिराकरणेन. रक्षता सता रिपुहारिरन्तं क्षयं नेतव्यः ॥ १ए 'यगीत. १ एफ त्रस्यैव. २ सी डी जराजस्त'. ३ एफ या गीत . ४ वी नीयागा. ५ए वेरि.६सीडी प्य दु.७ए 'भिविन. ८ एना ए. ९ वी नयिनि १० पफ पुप्राहा.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy