SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ द्याश्रयमहाकाव्ये तृतीयः सर्गः। ॥ अहम् ।। अथ विजययात्रानुकूलं शरत्कालं पञ्चाशता श्लोकैवर्णयति । अथ द्यामभि शुभ्राभ्रा सुनीराभि सरः सरः । अभि दिग्विजयं साधुरुपतस्थे शरत्क्षणात् ॥ १॥ १. अथ मन्त्रावसरानन्तरं क्षणादाहरिवभिषेणनविषयचिन्तासमकालमेव शरदुपतस्थे विजृम्भिा । किं भूता । द्यां गगनमभिलक्ष्यीकृत्य शुभ्राभ्रा विशदमेघा । एतेनाभ्राणामवार्षुकत्वेनादित्यातपनिवारकत्वेन चास्या: सुखदतोक्ता । तथा सरः सरोभि तडाँग तडागमभिव्याप्य सुनीरा निर्मलजला । एतेन पेयजलत्वोक्तिः । अत एवाभि दिग्विजयं साधुर्विजययात्राविषये साधुत्वप्रकारमापन्ना । एतेन राज्ञो प्राहरिपुविषयाभिषेणनमनोरथस्य शीघ्रभाविनी सफलतोक्ता ॥ लक्षणे । द्यामभि । वीप्स्ये । अभि सरः सरः॥ इत्थंभूते। अभि दिग्विजयम् । इत्यत्र “लक्षण" [३६] इत्यादिना द्वितीया । बभुः प्रति नृपं ग्रामपतिं पर्यनु कर्षकम् । प्रति ग्रामं दिशं पर्यनु क्षेत्रं सस्यसंपदः ॥२॥ २. नृपमित्यादिषु सर्वेषु जातावेकवचनम् । प्रति प्रामं दिशं परि १सी जयाया'. २ ए सी बाहारि'. ३ सी डी ये चि. ४ सीडी 'ता यां. ५ ए सी डी एफ लक्षीकृ. ६ ए सी डी °न वास्याः. ७ सीडी डागम. ८ सी डी एफ वीसे । अ.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy