SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ १८२ याभयमहाकाव्ये [मूलराजः कप्रवर्तकेपीत्यर्थः । धार्तराझे धृता राजानो येन स धृतराजा पाहारिपिता तस्यापत्य इह राजनि ग्राहारौ भूना बाहुल्येन मूर्धा कृत्वा के न नमुः । यतः स्वर्वणि शोभनाश्वे । एतेन सैन्यसंपदुक्तिः । तथा दुष्कमणि निखिशक्रिये । तथा किं कृत्वा । इह निरीक्ष्य । के । ताक्ष्णवाघ्रस्थामनी । तक्ष्णो देववर्धकरपत्यं ताक्ष्णो वृत्रासुरः । तथा वृत्रनो वञिणोपत्यं वा–नार्जुनः । द्वन्द्वे तया: स्थामनी पराक्रमौ । वृत्रासुगर्जुनयोरिवाखिलजगजैत्रं बलमत्रालाक्य चत्यर्थः । यथा साग्नि सामवेद आधारे सानी रथंतरबृहद्रथंतराख्यौ सामविशेषौ जिज्ञासादिना के चिनिरीक्षन्ते । एतेनाघप्रतिदीन्यपि तस्मिन्सपि नेमुस्तत्रास्य सैन्यसंपन्निविंशतातिबलवत्ताजनितं भयमेव हेतुर्नान्तरङ्गो बहुमान इत्युक्तम् ।। सानी । स्थामनी । सान्नि । राजनि । इत्यत्र "ई वा" [१०९] इति वानोतो लुक । ताण । वात्रंन । धार्तराझं । इस्यत्र "पादिहन्" [१०] इत्यादिनातो सर्वणि । दुष्कर्मणि । इत्यत्र "न वमन्त" [११] इत्यादिनानोतो न लुक ॥ संयोगादिति किम् । प्रतिदीजि । भूना ॥ वमन्तेति किम् । मूर्मा ॥ द्विजान्शनध्यात्र मखनि पृथ्वीप्लीहि प्रति द्वार स्पृहयन् हविर्यः । अद्यैव मन्ये क्षुधितो बलारिः सृष्टिं घिगस्मिन् कुमतौ विधातुः।।७६॥ - १ एफ पृथ्वो ल'. १ एफ दु:कर्म . २ ए बात्रांनो . सी वावा. ३ एसीटी वेदे सा. ४ वी गक्ष्यन्ते. डी रोक्षत. ५ वी सी डी स्मिन्यत्सर्वे. ६ सीडी "मेक एव. ७ सीसी क्षण था. ८ एफ दुःकर्म . ९एफन्तसंयोगादिति नो.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy