SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ १७८ व्याश्रयमहाकाव्वे [मूलराबः] धमान: पाचरणो यस्य सोपात्पनुः । स इव कथं नाचरेत् । क । सत्यस्मिन् प्राहारौ । किंभूते । अनुपपादुकेनुपपदनशीलेनुपपन्ने । कार्याकार्यविचाररहित इत्यर्थः । अत एव द्विपात्सु नृषु विषये दुष्टे वचकाभिप्रायेत एव च लोकः कर्मतापन्न एकं पादं भागमाख्यायते स्म मिचि के चैकपादितस्तस्मादपि लोकाचतुष्पाद्यति। पादसमानार्थः पाच्छब्दोत्र । ततश्च चतुष्पाचतुर्णा पदां भागानां समाहारमिच्छति विश्वासनाय चतुर्थ भागं प्रहीष्यामीत्युक्तादपि लोकाधतुरोपि भागान् प्रहीतुकाम इत्यर्थः । अत एव चातिगूढपान्दि गूढपादं सर्पमपि रौद्रत्वेन कौटिल्येन धातिकान्तानि वृत्तानि लोकदण्डनादीनाचारान् विभ्रति । कलिमाहात्म्यात्तावदधुना धर्म एकपादेनैवावतिष्ठते । महापापिष्ठेन प्राहरिपुणी तु धर्मकपादस्याप्युच्छेदितत्वाधर्म: पहरेवाभूदित्यर्थः । चः पूर्ववाक्यापेक्षया समुपये ॥ ___मासा मासेन । निशि निशालु । आसनि भासमाय । हत्यत्र “मास" [१०] इत्यादिना लुगम्तादेशो वा ॥ दहिः दन्ते । पदा पादेन । नसि नासिकपा । इदा हदयस्थ । द्विस्खा मि. यालजः । यूमा वृषेण । बदाम् उदकैः । दोषः दोषि । फका यकृति । शक । उच्छकृति । इत्यत्र "दन्तपाद" [१०] इत्यादिना दित्वाधादेशा वा ॥ वैयाघ्रपथम् । द्विपदाम् । द्विपदीः । द्विपदीय । पदाम् । इत्यत्र “यस्वरे" [१०२] इत्यादिना पद् ॥ यखर इति किम् । द्विपासु । मणिम्यधुटीति किम् । एकपादितात् । पति पन्क्यामेरविशेषण प्राः । चतुप्पाचति । अपात । धुटि । गूढपान्दि । मात्र इत्येव । अनुपपादुके. - ------- १ सी री पामेकं. २ सीरीणानुप. ३ एफ देशः ।. ४ी °पदीय ।. ५वीएफ । अतिगूढपान्दि । क्ये. ६वीएफ त । ना.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy