SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ [ है० २.१.६१. ] द्वितीयः सर्गः । १५५ रिवाचरन् । यथा धू रथाधारः स्यादेवं यतिधर्मस्याधार इत्यर्थः । अत एव प्रशानुपशान्तरागद्वेषः । अत एवं मोहजयं मोहनीयकर्मपराभवं जगन्वान् प्राप्तः सन्नधं पापं कुर्याच्छिनत्ति । उपयोगविधिश्च श्रीभद्रबाहुस्वामिपादैरुको यथा । आपुच्छणत्थपढमा बिहेआ पडिपुच्छणा य कायवा । आवस्सिया अ तर्हेआ जस्स य जोगो चरत्थो ।। १ ।। [ अब नियुक्ति माध्ये गा.22] प्रथममापृच्छति यदुत संदिशथोपयोगं करोमि । एसा पढमा || Ε उवओगकारावणिअं काउस्सम्रां अट्टहिं ऊसासेहिं नमोक्कारं चिन्ते । तओनर्माकारेणं पारेऊणं भणइ इच्छाकारेण संदिसह आयरिओ भणइ लाभो ॥ ۶۰ साहू भणइ किहं किं गिद्दामित्ति एसा पडिपुच्छा तओ आयरिओ भई जहत्ति । यथा साधवो गृहन्तीत्यर्थः । 93 ओ साहू भइ आवस्सिया जस्स य जोगेति । जं जं संजमस्स डवगारे वट्टइ तं तं गिव्हिस्सामि ।। एवमसावनेन क्रमेणापृच्छने सति गुरुभिरनुज्ञात आवश्यिकां कृत्वा यस्य च योग इत्यभिधाय मिक्षार्थी निर्गच्छतीत्यर्थः ॥ १ एफ व ज ं. २ बी सी डी 'श्या प. ३ एस्सि आयत ४ बी सी डीयाज. ५ एफू त्थोय ॥. ६ बी सी डी °णियं का. ७ बीसी 'मोकारं. ८ ए बी सी 'मोकारे ९ वी एफ् किह गि. १० सी डी 'इंगि°. ११ बी एफ र तह - १२ सी डी एफू त सा.. १३ बी एफ जोति । १४ बी गिन्हिस्सा.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy