SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ [है० २.१.६१.] द्वितीयः सर्गः । १५३ काराभ्वम् ॥ दनादिभिरिति किम् । एतद्भुवः ॥ पूर्वेणैव सिद्धे नियमार्थमिदम् । एतैरेव भुवो नान्यैरिति ॥ तक्ष्णः । चिकीः। स्यादिविधौ च । अर्वाणः । वपूंपि। इत्यत्र "णषम्" [६०] इत्यादिना गत्वषत्वानामसस्वादनोकारेलोपैः । षस्य रुरुपान्त्यदीर्घत्वं च स्यात् ॥ पक।स्यादिविधौ च । अघलून्युः। इत्यत्र "क्तादेशोपि" [६१] इति वनयोरसत्वादुटि कस्वं त्याश्रित उर् च स्यात् ॥ अषीति किम् । वृक्ण। अत्र क्तादेशस्य नस्य सत्त्वाद् “यजत्र" [२,७,८७] इत्यादिना निमित्तः षो न भवति । कल्वे स्वसत्वात्तद्भवत्येव ॥ परे स्यादिविधौ चेत्येव । लमा । अनास्यादिविधौ पूर्वसूत्रकार्य "अघोषे प्रथमोशिटः" [१,३,५०] इति प्रथमत्वे नंत्वस्यासत्त्वाभावादघोपनिमित्तः प्रथमो न भवति॥ अश्वा लिलिक्षन्ति विमूर्छदात्मद्युतीः सजूःशाद्वलशङ्कयेह । तमः पिपिक्षोररुणस्य दीव्यत्तोत्रा गिरो नो गणयन्ति धुर्याः ३९ ३९. अश्वा रवितुरगा लिलिक्षन्ति सिस्वादयिषन्ति । काः । इह पूर्वाचले विमूर्छदात्मद्युतीः । गिरौ मणयो वर्ण्यन्त इति कविरूढिरित्यस्य मणिमयशिलासु विमूर्छन्त्यः प्रतिफलन्यो या आत्मद्युतयः स्वकान्तयस्ताः । कया। सजूःशाद्वलशङ्कया। शाद्वलशब्देनात्रोपचाराद्धरिततृणान्युच्यन्ते । संजूंषि मिथः संवद्धान्यतिसान्द्राणि यानि शाद्वलानि हरिततृणानि तेषां या शङ्का भ्रमस्तया। गिरौ हरितसंभवात्प्रतिफलितस्वकान्तीनां १ बी एफ शाडुल'. २ एफ क्षोरुरु. ३ सी °न्ति धूर्याः । १ ए सी डीम् । पू. २ ए °रलुक् । सस्य . ३ बी पः। सस्य च लुप् . उपा. सीप: । सस्य रु उपा. डी पः । सस्य. ४ डी उरेव स्या'. ५ सीडी 'त्वे स. ६ सी त्वे त्व. ७ एफ नतस्य स. ८ बी तुरङ्गा लि. ९ वी एफ शाङ्कल'. १० सी डी सजूनियः . ११ बी एफ शाडला. १२ सी डी तिकलि'. २०
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy