SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ [ है ० २.१.३८. ] द्वितीयः सर्गः । दिशे पूर्व तमोभिभूतत्वेनानुकम्पितायै प्रत्यक्षायै पूर्वस्यायवतंसानु रक्तपुष्पमुकुटानिव सृजता कुर्वता । निशि हि द्यावापृथिव्योस्तमसा व्याप्तत्वान्निजपरयोर्शानं नासीद्रव्युदये तु बभूवेत्यर्थः ॥ १४७ एभिः । इत्यत्र “ अनक्” [३६] इत्यत् ॥ अनगिति किम् । ईमिकस्यै ॥ अनेन । अनयोः । इत्यत्र " टौस्यनः” [३७] इति-अनः ॥ अयम् । इयम् । इत्यत्र " अयम्" [३८] इत्यादिना - अयमियमौ । साकोप्यबमियमादेशौ भवतः ॥ अन्येत्वादेशे कृते पश्चादकमिच्छन्ति । अयकम् ॥ दीपा इमे रव्युदये न राजन्त्यतीदमो हव्यभुजोपि नामी । स्य एष नेन्दुर्न स तारकौघो दैवाद्यतः कोपि कदापि सश्रीः ३१ ३१. इमे रात्रौ येराजंस्ते दीपा रव्युदये सति न राजन्ति नि:प्रकाशत्वात् [ निष्प्रकाशकत्वात् ? ] । तथामी ये रात्रावराजंस्तेतीदमोतितेजस्वित्वादिमान् दीपानतिक्रान्ता हव्यभुजोप्यग्नयश्च न राजन्ति । तथा स्यो रात्रिं योतिप्रकाशितवान् स ऐष प्रत्यक्ष इन्दुरपि न राजति । तथा स तारकौघो न राजति । यद्वा युक्तमेवैतद्यतो दैवाद्विधिवशात्कोपि कदापि सश्रीः श्रीयुतः स्यात् ॥ संध्या तनुर्ब्राह्म्यसकाविनोसावैशद्वयोरप्यमुयोस्तृतीया । रेवं चासुको मौरजिती त्रयीयं साक्षात्ततो नादमुयङ् पुमान्कः ॥ ३२. हे राजन् । असको व्युदयेन गतप्रायत्वादल्पेयं संध्या प्रभातसंध्या ब्रह्मण इयं ब्राझी तनुर्मूर्तिः । एवं किल श्रूयते । पुरा सिट १ डी त्वं बासु . १ एक इमक २ एफ् ° ते सति प° ३ ए सी एव प्र.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy