SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ [है० २.१.१२. ] द्वितीयः सर्गः । १३९ युषभ्यम् । असभ्यम् । इत्यत्र “मोर्वा" [९] इति मस्य वा लुक् ॥ पक्षे इष्टयुष्मभ्यम् । प्रियास्मभ्यमिति णिगन्तपक्षे । शेषइत्येव । युषान् । असान् । अत्र पूर्वेण मस्यात्वम् ॥ युवाम् । आवाम् । स्वपद्युवथि । वियुतावयि । इत्यत्र “मन्तस्य " [१०] इत्यादिना युवावौ ॥ द्वयोरिति किम् । युष्मभ्यम् । अस्मभ्यम् ॥ द्वयोरिति युष्मदस्मं द्विशेषणं किम् । जितयुध्मयोः । जितास्मयोः । अत्र समास एव द्विवविशिष्टेर्थे वर्तते न युष्मदस्मदी इति युवावादेशौ न भवतः ॥ त्वया । मया । त्वयि । मयि ॥ प्रत्यये । त्वदीयः । मदीयः ॥ उत्तरपदे । स्वत्पुर । मद्विधानाम् । इत्यत्र “त्वमौ प्रत्यय" [११] इत्यादिना त्वमौ ॥ त्वदयन् । इत्यत्र नित्यत्वादन्त्यस्वरादिलोपात्प्रागेव त्वमौ ॥ कश्चित्तु पूर्वमन्त्यस्वरादिलोपे त्वमादेशेकारस्य वृद्धौ प्वागमे मापयन्नित्याह ॥ प्रत्ययोत्तरपदे चेति किम् : अध्यस्मत् । अन्तरङ्गत्वात्स्यादिद्वारेणैव स्वमादेशे सिद्धे प्रत्ययोत्तरपदग्रहणं "बहिरङ्गोपि लुबन्तरङ्गानपि विधीन् बाधते " [न्या० सू० ४६ ] इति न्यायज्ञापनार्थम् । तेन तदित्यादावन्तरङ्गमपि त्यदाद्यत्वादि न स्यात् । एके तु निमित्तनिरपेक्षमेकत्वविशिष्टेर्थे वर्तमानयोस्त्वमादेशाविच्छन्ति । तन्मते अधित्वत् ॥ त्वम् । अहम् । इत्यऩ “स्वमहं ” [१२] इत्यादिना त्वमहमौ सिना सह ॥ सिनेति किम् । आवाम् ॥ प्राकू चाक इति किम् । त्वकम् । अहकम् । इत्यत्राकः श्रुतिर्यथा स्यात् । अन्यथा पूर्वमकि सति " तन्मध्यपतितस्तग्रहणेन गृह्यते" इति न्यायात्साकोप्यादेशः स्यात् ॥ केचित्तु त्वां मां चाचष्ट इति णौ त्वमादेशे वृद्धौ किपि मन्तयोरेव स्व-मह-आदेशविधानात्सौ त्वां मामिति । धातोरेव वृद्धि १ एफ् स्मदोविंशे . २ बी 'यि प्र. ३ एफू बाध्यते ४ एफ व अधिमत् ५ डी त्वां मामाच त्व,
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy