SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ है. १.४.९१.] द्वितीयः सर्गः। १३१ भेयान् । पांसि । महान् । इत्यत्र "स्मेहतोः" [८६] इति दीर्घः ॥ प्रसारीणि । प्रहर्षी । आलोकहानि । हिड़ा। अपूपाणि । नृपूषा । नवार्यमाणि। अर्यमा । इत्यत्र “इन्हेंन्पूषा"[८७] इत्यादिना दीर्घः ॥ “नि दीर्घः" [५] इति सिडे नियार्थ वचनम् । एषां शिस्योरेव यथा सामान्यत्र । तेन बन्दिनः। आपः । इत्यत्र “अपः" [८८] इति दीर्घः ॥ स्वाम्पि स्वम्पि । इत्यत्र “नि वा" [८९] इति वा दीर्घः ॥ भीमान् । उग्रतेजाः । इत्यत्र “अन्वादेः" [१०] इत्यादिना दीर्घः ॥ भ. भ्वादेरिति किम् । पिण्डनः । 'अतु' इत्युदित्करणादितो न भवति । कुर्वन् ॥ कोष्टा । इत्यत्र “कुशेस्तु नस्तृपंसि" [११] इति तृजादेशः ॥ पुंसीति किम् । प्रभूतकोष्टुनि ॥ क्रोष्टोः सुहृत्क्रोष्टरिन प्रतीक्षा कोष्टून् शिशून् कोष्ट्रयपि याति मुक्का क्रोष्ट्रनभीदं कियदुद्गते त्वयीव शत्रून्पति वाहुशालिन् ॥ ८॥ ८. अर्क उदिते क्रोष्टोः शृगालस्य सुहृत्क्रोष्टरि मित्रशृगाले यन्न प्रतीक्षा । तथा शिशूनपि क्रोष्ठून मुक्त्वा क्रोष्ट्री शृगाली यद्याति भयेन पलायते । इदमेतत्सुहृदादित्यजनं क्रोष्टन क्रोष्टारश्च क्रोष्ट्यश्च "पुरुषः स्त्रिया" [३. १. १२६] इति पुरुषशेषे कोष्टारस्तानभिलक्ष्यीकृत्य कियत् । न किमपीत्यर्थः । अर्के दुर्भद्यमन्देहादिदैत्यषष्टिसहस्राणामपि तेजोमात्रेणैव भेदक उदिते सति नृमात्रादपि भीरूणां क्रोष्ट्रणामातङ्कातिरेकाद्विपत्तिरपि संभाव्येत किं पुनः सुहृदादित्यजनमिति भावः। हे बाहुशालिन् भुजांबल. १ एफ् ॥ ८ ॥ इति चतुर्थपादः समर्थितः ॥ १ एफ हान्तीत्य. २ एफन्स्महेत्यादिना दी. ३ एफ न्हनित्या'. ४५ 'मा व. ५ एफश इत्यादिना तृ. ६ एफलक्षीकृ. ७ डी भाव्यते कि. पफ भान्यत । किं. ८५ जावलिवि.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy