SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ [है० १.४.४४.] प्रथमः सर्गः । मातः सितम्ब हे लक्ष्मि शंभो तद्वधु चण्डिके । अम्बाडे गोत्रदेवि क स्थेत्यस्य प्रालपन्द्विषः ॥ १८९ ॥ १८९. स्पष्टः । नवरं तद्वधु हरप्रिये । अम्बाडे मातः । इति प्रालपन् । अनेन रणे पातिता द्विषः क्षित्यादिदेवताः स्मरन्त एवमकणनित्यर्थः । भटाग्रणीः सतां मित्र रूपेण परमे नृप। त्वया श्रीमन् धृतोत्यूिचेर्मु सप्रेयसी जनः ॥ १९० ॥ १९०. सुगमः । किं तु परमश्वासाविश्व परमेः । तस्य संबोधनं हे परमे । रूपेण कृत्वा प्रकृष्टकाम । तथा सह प्रेयसीभिर्वर्तते य: स सप्रेयसी सभार्यो लोकः । मातः । क्षिते । शंभो । इस्यत्र "इस्वैस्य गुणः" [१] इति गुणः ॥ स्वस्येति किम् । लक्ष्मि । तबधु ॥ चण्डिके । इत्यत्र “एदापः" [५२ ] इत्येत् ॥ नित्यदित् । देवि । लक्ष्मि । तदा ॥ द्विस्वरोम्बार्थ । भम्ब । इत्यत्र "नित्यदित्" [३] इत्यादिना इस्वः ॥ नित्यदिदिति किम् । भटाप्रणीः । अम्बार्थानां द्विस्वरविशेषणं किम् । अम्बारे ॥ आप इत्येव । मातः॥ नृप । अम् । मित्र । परमे । इत्यत्र “अदेतः" [४] इत्यादिना सेस्तदा: देशस्यामश्र लुक्॥ १ एफ तबन्धु. १ सी डी एफ हरिप्रि. २ एफ 'त: अति'. ३ एफ स्वस्येति हस्वः । -ह. ४ पफ रार्थ. ५ पफ दिद्विस्वरे त्या'. ६ ए एफ दिति.
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy