SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ [ है० १.३.५७.] प्रथमः सर्गः I धये नराः प्रतीहाराः सन्ति । किंविधा: । उचितासु योग्यासु धूर्षु योग्यविज्ञापनादिषु राजकार्यप्राग्भारेषु दृढा धारणसमर्था एवंविधा अप्यविनीत विज्ञापक लोकवैमुख्यायैव स्युस्तन्निराकरणायाह । महत्सु पूजाहेषु afrater उचितासनदानादिना सन्मानका विनीता इत्यर्थः । कायेन विनीता अपि वचसा मनसौ चाविनीता विज्ञापकानां वैमुख्यायैव स्युस्तन्निराकरणायाह । गीर्षु चेर्तेःसु च स्वच्छ अकुटिलवचसोकुटिलाशयाश्वेत्यर्थः ॥ 1919 गीर्षु । धूर्षु । द्वार्षु । इत्यत्र " अरोः सुपि रः " [ ५७ ] इति रेफ एव । अरोरिति किम् । चेर्तःसु ॥ र इत्येव । महत्सु ॥ गीर्पतिर्गीपतिः सत्यम हर्पतिरहपतिः । वाक्ते जो भ्राजिलो केस्मिन् कौं हि गीः पत्यहः पती ॥ ११७ ॥ ११७. अत्र प्रथमौ गीर्प त्यहर्पतिशब्दावनुवाद्यौ द्वितीयौ तु विधेयौ । तथाहि गीर्पतिर्वाचस्पतिः सत्यमवितथं गी०पतिर्गिरां वाचां पतिः स्वामीति योन्वर्थस्तेनान्वितोस्तीत्यर्थः तथाहर्पतिर्दिनकरः सत्य मह०पतिस्ते - जोभिरह्नां कारकत्वाद्यथार्थोह्नां पतिश्चास्ति । परमस्मिन्पुरे जने वाक्ते - जो भ्राजि वाणीप्रतापाभ्यां सर्वोत्कृष्टत्वाच्छोभमाने सति गीः पत्यहः पती हि स्फुटं कौ । न कावपीत्यर्थः । इति काका व्याख्या ।। त्वं भ्रुवो धूर्पतिः कीर्तेर्धृपतिर्धूः पतिः श्रियः । प्रचेतो राजन् प्रचेता राजन्नत्रेति गीर्नृणाम् ॥ ११८ ॥ ११८. अत्र पुरे गीरस्त्यर्थात् राज्ञि विषये । कथमित्याह । हे I १ बी ताशा ४ डी 'तस्सु च. ६ सी डी तस्सु ॥ २ए एकू लोके वै. ई ए सी 'सा वावि'. एफू सावि ५ सी च्छा कुटिलवचसोकु एफ् च्छा अकुटिलाशया इत्य .. ७ एफ् गीः पतिवाच .
SR No.023411
Book TitleDwayashray Mahakavya Part 01
Original Sutra AuthorHemchandracharya
AuthorAbhaytilak Gani
PublisherWav Jain S M P Sangh
Publication Year1983
Total Pages846
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy