SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ वेदम्यहं यादृगेतत्, किं वः परितप्तिकरणेन, तैः कयायितैरुक्तं, रे निरूपय, मात्मानं वंचयस्व ॥ ६३ ॥ गोपः-निरूपितं मया, यूयमात्मानं निरूपयतेत्यादि; एष पूर्व व्युद्ग्राहितो युक्तमप्युक्तं न विवेद, एवं यः कुश्रुतिव्युग्राहितः सोऽपीति निदर्शितो व्युग्राहितः ॥६॥ एते चत्वार उपदेशस्याऽनर्हा इति, अहवा इसएहिंति, अथवाऽतिशयैस्ते चत्वारोऽपि बुध्यते ॥ ६५ ॥ जेवं ते जे, तेवू हुं जाणुं बुं, तमारे बीजा कोइनी अदेखाइ शामाटे करवी जोइये ? त्यारे तेओए | गुस्से थइने वळी कडु के अरे ! तुं जो तो खरो, तुं पोते न उगा ? ॥ ६३ ॥ गोवाळीए कयु के, में तो जोयुं , तो तमारु संनाळोनी, इत्यादि; एवी रीते पेहेलेयाज | जमावेशो ते गोवाळ कहेला एवां योग्य वचनने पण जाणी शकयो नहीं, तेम जे कुशास्त्रयो जमेलो होय, ६ ते पण युक्तने जाणी शकतो नयी, एवी रीते पेहेलेयी जमावेशा मनुष्यतुं नदाहरण कयुं ॥ ६ ॥ एवी रीते उपर वर्णवेना ते चारे जातना मनुष्यो उपदेशने लायक नयी, अथवा अतिशयोबके करीने ते चारे प्रकारना मनुष्यो पण बोध पामी शके ले ॥६५॥ 200000000000000
SR No.023410
Book TitleUpdesh Ratnakar
Original Sutra AuthorN/A
AuthorLalan Niketan
PublisherLalan Niketan
Publication Year1925
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy