SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ अपरे विनयं वाचा प्रतिपद्यते न च समाचरंति, ततो वाचा साराः, क्रियया त्वसारा इति युगप्रधानश्रीकालकसूरिशिष्यवत् युगप्रधानोपघातिकुशिष्यवञ्च । तथाहि॥ २४ ॥ कश्चिद्गुरुयुगप्रधान नद्यतविहार्यपि वीजंघावन एकत्र स्थाने तस्यौ। तत्र श्रााधारोऽयमित्यह स्निग्धमधुराहारादि तस्मै सदाददे ॥ २५॥ तन्छिप्यास्तु गुरुकर्मत्वात्कदापि दध्युः कियञ्चिरमयमजंगमः पाल्य इति ततस्तेनाऽनशनं जिग्राहयिषवो नक्तश्रादत्ताऱ्याहारं तस्मै न दः ॥ २६ ॥ अंतप्रांताद्यानीय विषाल इव तत्पुरे नचुः, किं कुर्मो यदीदृशानामपि वोऽहन्निाद्यविवेकाः श्रा. काः सदपि दातुमशक्ता ॥ १७ ॥ ___वळी केटलाक शिष्यो वचनथी तो विनयने स्वीकारे जे, परंतु ते मुजब आचरण करता नथी; माटे || तेश्रो वचनथी तो सारवाळा , परंतु क्रियायी सारविनाना छे; कोनी पेठे? तोके, युग प्रधान श्रीकालकमूरिना शिष्यनी पेठे, तया युगप्रधाननो उपधात करनारा कुशिष्योनी पेठे । ते कहे छे-॥ २४ ॥ कोइक युगप्रधान | गुरु जगविहारी हता, छतां पण पगोनुं कौवत कीण थवाथी एक स्थाने रहेवा वाग्या; त्यां 'आतीथना आधार 1 नूत डे' एम विचारि श्रावको तेमना माटे योग्य घृतादिक सहित मिष्टान्न आदिक हमेशां देवा नाग्या ॥२५॥ एक दिवसे तेमना शिष्यो नारे की होवायी एवो विचार करवा वाग्या के, आ स्थिर वास करी रहेना | अपंग गुरुने ते आपणे केटलोक वखत पाळवा ? एम विचारि गुरुने अनशन करावधानी मवाळा एवा ते डिशष्योग नक्तिवंत श्रावकोए दीधेलो योग्य आहार तेमने आप्यो नहीं ॥ २६ ॥ जेवो तेवो स्वाद विनानो आहार लावीने तेओ गुरुने कहेवा लाग्या के, अमो शुं करीये? अविवेकी श्रावको आप सरीखाने पण योग्य आहार आदिक होवा उतां आपी शकता नथी॥७॥ ०००००००००००००००००००००००००००००००००००००००००००००००० श्री उपदेशरत्नाकर
SR No.023410
Book TitleUpdesh Ratnakar
Original Sutra AuthorN/A
AuthorLalan Niketan
PublisherLalan Niketan
Publication Year1925
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy