SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ ॥१ 000000000000०००००००० स खल्वसर्वज्ञप्रणीतशास्त्रमूलत्वेन हिंसादिमयत्वेन महारंनहेतुत्वेन चांतःशुधेरनावादतरसारः ॥ १५ ॥ एतच्चास्यामेव गाथायां प्राक् श्रीगुरुचतुर्नग्यां क्षेशतो नावितं; तद् धर्मप्रणेतृणां ब्रह्ममहेश्वरादिदेवानां विश्वामित्रादिमहर्षीणां चाऽसर्वज्ञत्वं पुनस्तथाविधतात्याद्यन्नावशापादिप्रवृतीप्रियाऽजयाऽज्ञानापराधतद्वेतुकानर्थप्राप्त्यादिना सुव्यक्तमेव ॥ १८६ ॥ तदुक्तं-ब्रह्मा बूनशिरा. हरिदृशि सरक् व्यावुप्तशिश्नो हरः । सूर्योऽप्युतिखितोऽनलोऽप्यखिननुक् सोमः कवकांकित: ॥ खायोऽपि विसं स्थुनः खड्नु वपुःसंस्थैरुपस्थैः कृतः । सन्मार्गस्खक्षनाद् नवंति विपदः प्रायः प्रनूणामपि ॥ १७॥ केमके ते धर्म सर्वझे नहीं रचेता एवां शास्त्रोरूपी मूलवाळी जे, तेमज हिंसामयपणायें करीने, अने महान् आरं नपणायें करीने अंदर शुक्ल न होवायी अंदरथी सारबिनानो ने ॥ १५ ॥ वळी ते संबंधि व्याख्यान आज गायामां पूर्व श्रीगुरुनी चतुगीमा लेशथी करेवं ; वळी एवी रीतनो धर्म चलावनारा ब्रह्मा तया महादेव आदिक देवोनुं तया विश्वामित्र आदिक महर्पिोनुं असर्वझपाणं प्रगटज बे, केमके तेश्रोमां तेवी रीतनो क्षमा आदिकनो अनाव, शाप आदिकनी प्रवृत्ति. इंद्रिोने नहीं जीतवापा, अझानथी अपराध थवो, तया ते निमित्ते अनर्यनी प्राप्ति आदिक तेाने थयनीज जे ।। १०६ । कां रे के-ब्रह्मातुं मस्तक बेदायुं छे, हरिनी आंखमां रोग थयो , महादेवनुं लिंगदायुंजे, सूयनी त्वचा नखेमवामां आवडे, अग्नि पण सर्वनती थयो , चंद्र कलंकी थयो , तेमज इंद्र पण शरीरमा रहनी योनिोवो करीने विसंधुत शरीरवाळो थयो ; गाटे एवं। रीते उत्तम मार्गयी सवाना पामवायी समयोंने पाण पायें करीने आपदाओ थाय ने ॥ १७॥ ०००००००००००००००००९१६८९९ ००००००००००००००००००००००००००००००००००००००००००००००००००० श्री उपदेशरत्नाकर
SR No.023410
Book TitleUpdesh Ratnakar
Original Sutra AuthorN/A
AuthorLalan Niketan
PublisherLalan Niketan
Publication Year1925
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy