SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ तथापि तउपरोधात्तद् गृहीत्वोपधानस्याधोऽमुंचत, अथ विधिवशात्तानि पत्राणि : नूमौ पतितानि प्रातदृष्ट्वा वरदत्तश्रेष्ठिनो नार्या गृहीत्वा गृहस्यांगणे यावदागात् तावदासीपुत्रं दृष्ट्वोचे, देवर तांबूनं गृहाणेति ॥ १६७ ॥ सोऽपि गृहीत्वा तदनक्रयत्, सहसा नुवि पतितः, स्वामिजोहीतीव प्राणैस्त्यक्तः, आर्तध्यानान्मृत्वासमनिकैषा जज्ञे, तत्स्वरूपं दृष्ट्वा जातनववैराग्यो वरदत्तश्रेष्टी निजं वित्तं मुकेत्रे उप्त्वा प्रव्रज्यामग्रहीत् ॥ १६८ ॥ सोऽहं, एतत्वचरित्रं युष्माकं मयोक्तं, एवं जो रागद्वेषवितसितं ज्ञात्वा यद्युक्तं तदाजियध्वं, इति श्रुत्वा केऽपि सर्वविरतिं देशविरत्यादि च परे यथाशक्ति प्रत्यपद्यंत ॥ १६ए ॥ • श्री उपदेशरत्नाकर तोपण तेना आग्रहथी तेणे ते बीडं लेख्ने ओसीका नीचे मूक्यु; हवे दैवयोगे ते पान. जमीनपर पमी गयां, मनाते वरदत्त शेउनी स्त्रीए जोवाथी ते लेने जेटयामां घरना आंगणा आगळ ते आवे , तेटलामा दासीपुत्रने जोइ कहेवा लागी के, हे देवर ! आ तांबुल ग्रहण करो ? ॥ १६७॥ तेणे पण ते लेऽने खाधु के तुरत जमीनपर पड्यो; स्वामी द्रोही होवायीज जाणे तुरत जीवथी मुक्त थयो । तया आर्तध्यानथी मरीने आ समळीरूपे ते नत्पन्न थयो , ते वृत्तांत जोइ वरदत्त शेठने संसारथी वैराग्य यवायी पोतार्नु धन शुज मार्गे वापरी तेणे दीक्षा सीधी; ॥ १६ ॥ अने तेज आ हुं पाते ; एवी रीते मारु पोतानुं चरित्र में तमोने कयु; एवी रीते आ संसारमा रागषतुं चेष्टित जाणीने जे युक्त होय, तेनो आदर करो? एम सांजळीने केटमाकोए सर्वविरतिपणं तथा बीजाओए शक्ति मुजब देशविरतिपणं आदिक अंगीकार कर्यु ॥१६॥
SR No.023410
Book TitleUpdesh Ratnakar
Original Sutra AuthorN/A
AuthorLalan Niketan
PublisherLalan Niketan
Publication Year1925
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy