SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ । स चासो मधुरो गंजीरश्च यः कौंचनिर्घोषः पक्षिविशेषनिनादः, तत् दुन्निस्वरवच्च स्वरो येषां ते वासुदेवा इत्यादि ॥ १७ ॥ एवं केषुचिद्गुरुषु न रूपं, चारित्रवेषाऽनावात् ; नापि क्रिया, प्रमादपतित्वात् : उपदेशः पुनरस्ति शुद्धमार्गप्ररूपणात्मकः, प्रमादपतितपरिव्राजकवेषभृत् शुधमार्गप्ररूपणावस्थश्रीप्रथमतीर्थपतिपौत्रमरीच्यादिवत् ॥ १७ ॥.पार्श्वस्यादिवच्च, पार्श्वस्थेषु क्रियारहितत्वादेव प्रस्तुतनामप्रवृत्तः, वेषस्यादि प्रायेणाऽनावाच्च ॥ १५ ॥ यउक्तं-वथ्यंऽप्पमिलेहिअमपमाणं सकन्निअं अकूताइ, इत्यादि; शुष्प्ररूपकत्वं तु नवति ययाउंदवर्जितानां ॥ २० ॥ _____ एवो मधुर अने गंजीर जे क्रौंच पक्कीनो शब्द, तेनी पेठे तया दुंदुजिना स्वरनी पेठे डे स्वर जेमनो एवा ते वासुदेवोः इत्यादि ॥१७॥ एवी रीते केटनाक गुरुप्रोमां चारित्रनो वेष न होवायी रूप नयी होतुं; तेम प्रमादमां पमवायी क्रिया पण नयी होती; परंतु शुष मार्गनी प्ररूपणा करवारूप उपदेशनो गुण तेश्रोमां होय बे, (कोनी पेठे ? तो के) प्रमादमां पीने परिव्राजकनो वेष धरनारा तया शुद्ध मार्गनी प्ररूपणानी अवस्थामा | रहेला श्री प्रयम तीर्थकरना पौत्र परीचि आदिकनी पेठे ॥ १७ ॥ तेमज पासत्या आदिकोनी पेठे पासत्याप्रोमां क्रिया नहीं होवाधीज तेश्रोना ते नामनी प्रवृत्ति ययेशीजे, तेम तेश्रोने वेषनो पण प्रायें करीने अजावले ॥१४॥ कधु ने के तेश्रोनां वस्रो सारी रीते पमिनेहण कर्या विनानां, प्रमाण विनानां तया किनारीवालां रेशम आदिकना होय || ने इत्यादिक; वळी जेओए स्वेच्गचारीपणुं तजेवू , एवा तेश्रोमां शुद्ध प्ररूपणानो गुण तो होय ॥२०॥ श्री उपदेशरत्नाकर.
SR No.023410
Book TitleUpdesh Ratnakar
Original Sutra AuthorN/A
AuthorLalan Niketan
PublisherLalan Niketan
Publication Year1925
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy