SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ संतस्ते सुचिरं जयंतु सुतरामीछे खदानऽप्यमून् ॥ शास्त्रे येऽनुपदं गुणप्रकटनाद्दयुः प्रतिष्ठां | कवेः ॥ ये चाऽनुग्रहकाम्ययेव विविधान् दोषान् गृहीत्वायवा । यादृक्तादृगपीदमर्थि | गुणकृद्र्याजयश्रीप्रदं ॥ २५ ॥ इति श्री तपागडे श्री मुनिसुंदरसूरिविरचिते जयश्यंके श्री उपदेशरत्नाकरे पीविका रूपो जगतीतीर्यावतारः ॥ ते संत पुरूषो घणा काळ सुधि जय पामो वळी ते खल पुरूषोनी पण हुं सारी रीते स्तुति करूं बुं, ते संत | पुरूषो केवा ने ? तो के, जेओए (पगझे पगले अथवा) शास्त्रना पदे पदे मुणेने प्रगट करीने कविने शोना आपेत्री के बळी ते खक्ष पुरूषो केवा ? तो के जेओए जाणे कृपानी इच्छायी होय नहीं तेम विविध प्रकारना दोषोने ग्रहण करीने (कविने शोना आपेक्षी ) एवी रीते कोइ पण रीते या शास्त्र (तेना) अधिोने गुण करनारूं तया जय अने लक्ष्मी देनारूं थाओ ? ॥ ५ ॥ “एवी रीते श्री तपागच्चमां श्री मुनिसुंदर सूरिए रचेता जयश्रीना चिन्हवाळा श्री उपदेशरत्नाकर की नामना ग्रंथमा पीठिकारूप जगतीतीर्थावतार जाणवो. ॥ ...०००००००००००००००००००००००००००००००००००००००००००००००० श्री उपदेशरत्नाकर.
SR No.023410
Book TitleUpdesh Ratnakar
Original Sutra AuthorN/A
AuthorLalan Niketan
PublisherLalan Niketan
Publication Year1925
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy