SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ . ||७१॥ सरसररररररररररररररररररररररररररर यथा एकापि मेघवृष्टिः रत्नाकरे रोहणा–चनादौ, आदिशब्दान्मुक्ताफनाकरे ताम्रपादौ विविधधान्यफलाकरादिषु च क्षेत्र विशेषेण, विविधानां नत्तममध्यमाधमादीनां मणीनां मुक्ताफसानां धान्यानां फलानामुपलक्षणादन्येषामपि विविधौषध्यादीनां च निष्पत्तिहेतुः ॥२॥ तथा सद्गुरुवचनं जीवेषु उत्तमोत्तमादिषु स्वस्खयोग्यताद्यनुसारेण मणिमुक्ताफसादिसमधर्मादिफनसिधिहेतुर्नवति ॥३॥ तया चोक्त-आने निंबे सुतीर्थे कचवरनिचये शक्तिमध्येऽहिवक्त्रे। औषध्यादौ विषधी गुरुसरसि गिरौ पांमुलूकृष्णनूम्योः ॥श्नुतने कषायघुमवनगहने मेघमुक्तं यथांनस्तृछत्यात्रेषु दत्तं गुरुवदननवं वाक्यमायाति पाकं ॥४॥ जेम एक एवी पण मेघनी वृष्टि, रत्नाकरमां, एट्ले रोहणाचळ आदिकमां, आदि शब्दयी मोतीअोनी ज्यो उत्पत्ति यायचे, तेमां ताम्रपणी नदी आदिकमा तया क्षेत्र विशेषेकरीने ज्यां नाना प्रकारना धान्य तया फळ आदिको उत्पन्न थाय ने त्यां, नाना प्रकारना उत्तम, मध्यम आदिक मणिोनी मोतीपानी धान्योनी, फळोनी तया उपनक्षणयी विविधपकारनी ओषधि आदिक अन्यप्रकारनी वस्तुओनी पण उत्पत्तिना हेतुरुप थाय डे ॥ ॥३॥ तेम सदगुरुतुं वचन पण मुत्तमोत्तम आदिक जीवो प्रत्ये पोतपोतानो योग्यताने अनसारे, मणि तया मो.त आदिक सरखा धर्म आदिक फळोनी नत्यत्तिना हेतुरुप थाय ने ॥ ३ ॥ कहां के-वापर, बीवमापर उत्तमतीर्थमा, कचराना ढगमा, जीपमा, सर्पना मुखमां औषधी आदिकमां री पर, मोटा तळावमां, पर्वतपर सफेत तया श्याम नूमीपर, सेतमीना वाढमां तया कपायनां कृतोवाळा घाटां बनना, वरसादनुं पाणी जेम वि.वध प्रकारना पाक उपजाव छ, तेम गुरुना मुखय निक वाक्य पात्रो प्रत्ये देवायी फळने पाप्त थाय ने ॥४॥ ००००००००००००००००००००००००००००००००००००००००००००००००40. श्री उपदेशरत्नाकर.
SR No.023410
Book TitleUpdesh Ratnakar
Original Sutra AuthorN/A
AuthorLalan Niketan
PublisherLalan Niketan
Publication Year1925
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy