SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ कदाचिच्च परेज्यः श्रीगुरूक्तकथाओकवचनादिसारस्य प्रवादं श्रुत्वा गोष्पदादितुट्येज्यस्तं श्रुतपूर्विन्य': शृण्वंति ॥ ७ ॥ काका श्व जनघटं श्रोतृहृदयबोधमपिमिथ्याकुतर्कादिनिर्वितर्कयंति विनाशयंत्यपि, अथवा गोष्पदानपार्श्वस्थादिषु रतिं कुर्वते, गच्छनिर्गतेषु नारीशिरःस्यघटजलसमेषु मरीच्यादिषु कपिनादिवतिं दधतस्तधर्मं च विनाशयंति ॥ ७ ॥ तत्रकपिलोदाहरणं यथा-इहवे नरहे श्मीसे जसप्पिणीए नरहचकवट्टिसुओ मरीइनामं लगवो उसनसामिस्स देसणं सुच्चा पमिबुछो पव्वश्ओ ॥ ए॥ वळी कदाचित बीजा पासेयी श्री गुरुए कहेला कथा, लोक तथा वचनो वगेरेना सारना प्रवाद सोकवाद) ने सांजळीने जेमणे प्रयम श्रवण कयु डे एवा खाबोचियां जेवा पासथ्यादिक पासेयी ते वातने सांजळे जे ॥७॥ का तेमज कागमाओ जेम जन्नना घमाने, तेम सांनळनाराअोना हृदयना बोधने पण खोटा कुतर्क आदिक वमे करीने, वि तकें ने तथा नष्ट पण करे जे; अथवा नानां खाबोचीयां सरखा पासथ्यादिको प्रत्ये अनिस्राप करे , अने गच्छयी निकळी गयेला एवा स्त्रीना मस्तकपर रहेला घमाना जळ सरखा मरीचि आदिको प्रत्ये कपिन आदिकनी पेठे रुचि धकरता थका तेना धर्मने नष्ट करे छे।।।। त्यां कपिझनुं उदाहरण नीचे मुजब .-आज जरतक्षेत्रमा आ उत्सरर्पिणीमां नरत चक्रवर्तिनो पुत्र, के जेनुं मरीचि नाम हतुं, तेणे जगवान् श्री ऋषनदेव स्वामिनी देशना सांजळीने प्रतिबोध पामी दी-|| का सीधी। ए॥ १ श्रुतंपूर्व यैस्ते श्रुतपूर्विणः तेन्यः । ०००००००००००००००००००००००००००००००००००००००००००००००.०० श्री उपदेशरत्नाकर
SR No.023410
Book TitleUpdesh Ratnakar
Original Sutra AuthorN/A
AuthorLalan Niketan
PublisherLalan Niketan
Publication Year1925
Total Pages406
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy