SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ ધર્મબિંદુપ્રકરણ ત્રીજો અધ્યાય अथ तृतीयोऽध्यायः । व्याख्यातो द्वितीयोऽध्यायः, अथ तृतीय आरभ्यते, तस्य चेदमादिसूत्रम्सद्धर्मश्रवणादेवं नरो विगतकल्मषः। ज्ञाततत्त्वो महासत्त्वः परं संवेगमागतः ॥१॥ इति । सद्धर्मश्रवणात् पारमार्थिकधर्माकर्णनात् एवम् उक्तनीत्या नरः श्रोता पुमान् विगतकल्मषः व्यावृत्ततत्त्वप्रतिपत्तिबाधकमिथ्यात्वमोहादिमालिन्यः सन्, अत एव ज्ञाततत्त्वः करकमलतलकलितनिस्तलस्थूलामलमुक्ताफलवच्छास्त्रलोचनबलेनालोकितसकलजीवादिवस्तुवादः, तथा महत् शुद्धश्रद्धानोन्मीलनेन प्रशस्यं सत्त्वं पराक्रमो यस्य स तथा, परं प्रकृष्टं संवेगम् उक्तलक्षणमागतः अवतीर्णः सन् किं करोतीत्याह બીજા અધ્યાયનું વ્યાખ્યાન કર્યું. હવે ત્રીજો અધ્યાય શરૂ કરવામાં આવે છે. तेनुं पडेगुं सूत्र मा छ : કહેલી વિધિ પ્રમાણે પારમાર્થિક ધર્મના શ્રવણથી શ્રોતા પુરુષ તત્ત્વના બોધમાં બાધક મિથ્યાત્વમોહ આદિ મલિનતાથી રહિત બને છે. એથી જ એણે સકલ જીવાદિ વસ્તુનું સ્વરૂપ શાસ્ત્ર રૂપી ચક્ષુના બળથી હાથરૂપી કમળના તળિયામાં રહેલ ગોળ, નિર્મલ અને મોટા મોતીની જેમ જોઈ લીધું છે. તેનું પરાક્રમ શુદ્ધ શ્રદ્ધા प्रगटवाना ॥२९(महत्) प्रशंसनीय जने छ, भने ते • संवेगने पामे छे. (१) धर्मोपादेयतां ज्ञात्वा संजातेच्छोऽत्र भावतः। दृढं स्वशक्तिमालोच्य ग्रहणे संप्रवर्त्तते ॥२॥ इति । धर्मोपादेयताम् एक एव सुहृद् धर्मो मृतमप्यनुयाति यः। शरीरेण समं नाशं सर्वमन्यत् तु गच्छति ।।१०२।। (यो. स. ५९) इत्यादिवचनात् धर्मोपादेयभावं ज्ञात्वा अवगम्य संजातेच्छः लब्धचिकीर्षापरिणामः अत्र धर्मे दृढम् अतिसूक्ष्माभोगेन स्वशक्तिं स्वसामर्थ्य मालोच्य विमृश्य ग्रहणे वक्ष्यमाणयोगवन्दनादिशुद्धिविधिना प्रतिपत्तावस्यैव धर्मस्य संप्रवर्त्तते सम्यक्प्रवृत्तिमाधत्ते, अदृढालोचने हि अयथाशक्ति धर्मग्रहणप्रवृत्तौ भङ्गसंभवेन प्रत्युतानर्थभाव इति दृढग्रहणं कृतमिति।।२।। આવો તે જીવ શું કરે છે તે કહે છે : • સંવેગનું લક્ષણ બીજા અધ્યાયની ચોથી ગાથામાં કહેલ છે. ૧૧૮
SR No.023409
Book TitleDharmbindu Prakaran
Original Sutra AuthorN/A
AuthorRajshekharsuri
PublisherSarvoday Parshwanath Charitable Trust
Publication Year1996
Total Pages450
LanguageGujarati
ClassificationBook_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy