________________
श्रीसिद्धपञ्चाशिका अवचूरिसमलङ्कृता
२१५ ग्रैवेयकेभ्यः१ १९ ततोऽच्युतदेवलोकेभ्यः २० ततोऽप्यारणात् २१ ततः प्राणतात् २२ एवमधोमुखं तावज्ज्ञेयं यावत्सनत्कुमारादनन्तरमुद्वृत्त्य सिद्धा यथोत्तरं सङ्ख्येयगुणाः २९ ततो द्वितीयदिवो देवीभ्यः ३० सौधर्मदेवीभ्यः ३१ द्वितीयदिवो देवेभ्यः ३२ ततः प्रथमदिवो देवेभ्य: ३३ अनन्तरमुद्वृत्त्य सिद्धा यथोत्तरं सङ्ख्येयगुणाः ४ । उक्तं च
"नरगचउत्था पुढवी, तच्चा दुच्चा तरुपुढविआऊ । भवणवइदेविदेवा, एवं वणजोइसाणंपि ॥१॥" मणुई मणुस्स पढमा, नारय तत्तो तिरित्थि तिरिआ य । देवो अणुत्तराई, सव्वेवि सणंकुमारंता ॥२॥ ईसाणदेविसोहम्मदेविईसाणदेवसोहम्मा। सव्वेवि जहा कमसो, अणंतराया य संखगुणा ॥३॥" गतं गतिद्वारम् ३ । सम्प्रति वेदद्वारमाहकीवित्थी नर ४ गिहन्ननिअलिंगे ५ । तित्थयरि तित्थपत्ते, समणी मुणि कमिणसंखगुणा ॥४२॥ तित्थयर तित्थि पत्ते समणी मुणिणंतसंखसंखगुणा ६ ।
वेदद्वारे क्लीबसिद्धाः स्तोकाः, ततः स्त्रीसिद्धाः सङ्ख्येयगुणाः, ततः पुरुषसिद्धाः सङ्ख्यातगुणाः ४ । लिङ्गद्वारे गृहलिङ्गसिद्धाः स्तो का:, तेभ्योऽन्यलिङ्गसिद्धा असङ्ख्येयगुणाः, ततः स्वलिङ्गसिद्धा असङ्ख्येयगुणाः । अत्र च द्वार 'मुणि कमिणसखगुणा' इत्यत्र सूत्रपाठेऽकारविश्लेषो द्रष्टव्यः 'गिहिअन्नसलिङ्गेहि थोवा दुवे असंखगुणा" ( सिद्धप्राभृतः १०१ ) ५ : तोर्थद्वारे तीर्थकरीसिद्धाः स्ताकाः, तेभ्यः तत्तीर्थ एव प्रत्येकबुद्धसिद्धाः सङख्येयगणाः, तेभ्यस्ततीर्थ प्रतातीर्थकरी श्रमणोसिद्धाः सङ्ख्यातगणा:
लरच्यताः सयामागआरणा त: पदव्यातमागार नाना ।