________________
१४०
श्रीसिद्धप्राभृतं सटीकम् अट्ठसमयम्मि थोवा, संखेज्जगुणा य सत्तसमए उ। एवं परिहायंते, जाव पुणो दोण्णि समया उ॥१०८॥ ॥ दारं ॥
"छम्मासि" गाहा ॥ छम्मासियअंतरसिद्धा थोवा, एगसमयंतरसिद्धा संखेज्जगुणा, एवं जाव जवमझं, तओ हीणे त्ति संतरदारं गयं ॥ अणुसमयदारं वत्तुकामो सयमेव संबंधेइ-णिरंतराणं कमो इणमो ॥१०७॥ "अट्ठसमयम्मि" गाहा ।। अट्ठसमयसिद्धा थोवा, सत्तसमयसिद्धा संखेज्जगुणा, एवं संखेज्जगुणवड्डिए जाव दोसमए ॥ दारं ।। १०८॥ गणणादारमाह
अट्ठसयसिद्ध थोवा, सत्तहियसया अणंतगुणियाओ। एवं परिहायंते, सपयाओ जाव पण्णासं ॥१०९॥ तत्तो पण्णासाओ, असंखगुणिया उ जाव पणुवीसं । पणुवीसा आरद्धा, संखगुणा होंति एगंता ॥११०॥ ॥ दारं ॥
"अट्ठसय" गाहा ॥ गणणाए अट्ठसयसिद्धा थोवा, सत्तहिगसयसिद्धा अणंतगुणा, एवं परिहायंतं अणंतगुणवड्डिए सपयाओ जाव पण्णास त्ति । सपयंचउत्थभागो उवरि भण्णिहिइ त्ति गाथार्थः ॥१०९॥ "तत्तो" गाहा ॥ तत्तो पण्णासाओ आरब्भ असंखगुणवुड्डी णेयव्वा । कहं ? अउणपण्णाससिद्धा असंखेज्जगुणा, एवं जाव पणुवीसा । पच्छद्धं कंठमिति गाहत्थो ॥११०।। गतं गणणादारं ॥
भङ्ग्याऽल्पबहुत्वविशेषख्यापनार्थं 'स्थानाल्पबहुत्वद्वारमाहउत्ताणग पासेल्लग, णिकुज्ज वीरासणे य उक्कुड्डए । उद्घट्ठिय ओमंथिय, संखेज्जगुणेणहीणाए ॥१११॥ ॥ अप्पाबहुयं ॥
"उत्ताणग" गाहा ॥ यथासङ्ख्यमुद्देशिनामुत्तानादीनां सङ्ख्या योजयितव्या । कथम् ?, उत्ताणगसिद्धा सव्वबहुगा १, पासेल्लगसिद्धा संखेज्जगुणहीणा २, णिकुज्जसिद्धा संखेज्जगुणहीणा ३, एवं वीरासणसिद्धा ४
१. 'मार्गणा' ग-घ-ङ।