________________
श्रीसिद्धप्राभृतं सटीकम्
विसेसाहिया ६, भरहेरवयसिद्धा संखेज्जगुणा ७, महाविदेहसिद्धा संखेज्जगुणा ८ । पुक्खरवरदीव सव्वत्थोवा चुल्लहिमवंतसिहरिसिद्धा १, महाहिमवंतरुप्पिसिद्धा संखेज्जगुणा २, णिसहणेलवंतसिद्धा संखेज्जगुणा ३, हेमवएरण्णवयसिद्धा संखेज्जगुणा ४, देवकुरूत्तरकुरुसिद्धा संखेज्जगुणा ५, हरिरम्मगवाससिद्धा विसेसाहिया ६ भरहेरवयसिद्धा संखेज्जगुणा ७, महाविदेहसिद्धा संखेज्जगुणा ८ । एगओ दंडओ कायव्वो-सव्वत्थोवा जंबुद्दीवे चुल्लहिमवंतसिहरिसिद्धा १, तओ हेमवएरण्णवयसिद्धा संखेज्जगुणा २, महाहिमवंतरुप्पिसिद्धा संखेज्जगुणा ३, देवकुरूत्तरकुरुसिद्धा संखगुणा ४, हरिरम्मगवाससिद्धा विसेसाहिया ५ णिसहणेलवंतसिद्धा संखगुणा ६, तओ धायइसंडे चुल्लहिमवंतसिहरिसिद्धा दो वि तुल्ला विसेसाहिया ७ ततो धायइसंडगमहाहिमवंतरुप्पिसिद्धा पुक्खरदीवगचुल्लहिमवंतसिहरिसिद्धा य चत्तारि वितुल्ला संखेज्जगुणा ८, धायइसंडगणिसहणीलसिद्धा पुक्खरदीवगमहाहिमवंतरुप्पिसिद्धा य चतुरो वि संखेज्जगुणा ९, ततो धायइसंडहेमवएरण्णवयसिद्धा विसेसाहिया १०, पुक्खरणिसहणीलसिद्धा संखेज्जगुणा ११, धायइसंडदेवकुरूत्तरकुरुसिद्धा संखेज्जगुणा १२, धायइहरिरम्मगवाससिद्धा विसेसाहिया १३, पुक्खरहेमवएरण्णवयसिद्धा संखगुणा १४, पुक्खरदेवकुरूत्तरकुरुसिद्धा संखगुणा १५, पुक्खरहरिरम्मगसिद्धा विसेसाहिया १६, जंबुद्दीवभरहेरवयसिद्धा संखगुणा १७, तओ धायइभरहेरवयसिद्धा १८, पुक्खरभरहेरवयसिद्धा १९, जंबुद्दीवविदेहसिद्धा २०, तओ धायइविदेहसिद्धा २१, तओ पुक्खरविदेहसिद्धा संखगुणा २२ ॥८७॥
खेत्ते त्ति सम्मत्तं ॥ कालद्वारमाह
१३३
ओसप्पिणिए थोवा, उस्सप्पिणिए विसेसमहिगा उ । संखेज्जगुणाय तओ, णोसप्पुस्सप्पिणीएवि ॥ ८८ ॥ ॥ ओघो ॥
"ओसप्पिणि" गाहा कंठा ॥८८॥
ओघओ भणियं । संपयं विभागओ तक्कालतो य भण्णइ-तत्थ तक्कालओ