SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ १०७ श्रीसिद्धप्राभृतं सटीकम् गतं क्षेत्रद्वारम्, कालद्वारमाहतक्कालो तयकालो, तक्कालोसप्पिणीइ तिविहो उ। तयकालो ओसप्पिणि, उस्सप्पिणि सव्वलोए वि ॥२३॥ "तक्कालो तदकालो" इत्यादि ॥ तेषां-सिद्धानां कालस्तत्कालः चरमशरीरद्रव्यकर्मभूमिक्षेत्रवद् यस्तेषां कृत्स्नकर्मक्षयसहकारिकारणत्वेनोपयुज्यते । उक्तं च_ "उदयक्खयक्खओवस-मोवसमा जं च कम्मुणो भणिया। ___दव्वं खेत्तं कालं, भवं च भावं च संपप्प ॥१॥" स च त्रिविधः, ओसप्पिणी उस्सप्पिणी णोओसप्पिणीणोउस्सप्पिणीरूवोएतद्द्वयविकलो महाविदेहेषु 'नोत्सर्पिण्यवसर्पिणीरूपो द्रष्टव्यः । तदकालः पुनर्यस्तेषां सहकारित्वेन नोपयुज्यते, समयक्षेत्रबाह्यशेषत्रैलोक्यवत् । तथा चाह"तदकालो ओसप्पिणी उस्सप्पिणी सव्वलोए वि" अतो द्विविधः । अयमत्र भवार्थः-ओसप्पिणीए उस्सप्पिणीए य सव्वो समयरासी तदकालो भण्णइ । जो य तत्थ महाविदेहगो तयक्कालो सिज्झइ सो य तक्कालो एगसमयलक्खणो दव्वट्ठयाए समयखेत्तप्पमाणो । जओ लोगपमाणे भणियं "हेट्ठा मज्झे उवरिं, छव्वीझल्लरिमुइंगसंठाणो। लोगो अद्धागारो, अद्धा खेत्तागिई णेओ ॥१॥" पज्जवट्ठयाए पुण सव्वलोगवावी, जओ जीवा समयखेत्ते उप्पज्जति वियंति य। जीवा य समुग्घाएणं उववाएण य सव्वं लोगं वावेंति, ते य कालाणण्णत्तणओ कालो, अओ सव्वलोगेऽवि । चिरन्तनटीकाकारेणावि भणियं–“एवं तदकालो जया भरहेरवएसु ओसप्पिणी तया सव्वलोए वि ओसप्पिणी, एवं उस्सप्पिणी वि, एवं सुसमसुसमाइया वि भेया ।" प्रकृतानुपयोगित्वादेवं कस्मात्प्ररूपणा ? इति चेदुच्यते-पूर्वभावप्रज्ञापनीयनयापेक्षया केवलिसमुद्धाते प्रथमसमयसिद्धस्य वा सिद्धिक्षेत्रे कथञ्चिदुपयोगित्वादित्यलमतिप्रसङ्गेनेति १. 'नोत्सर्पिणी द्रष्टव्या' क-ख-ग-घ-पुस्तकेषु । २. 'जया भरहेरवएसु उस्सप्पिणी तया सव्वलोए वि उस्सप्पिणी वि' ङ पुस्तके ।
SR No.023408
Book TitleSiddha Prabhrut Ane Siddha Panchashika
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year
Total Pages244
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy