SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ श्रीसिद्धप्राभृतं सटीकम् ९७ मीति क्रियाध्याहारः । किमेवं वाक्यार्थो विवक्षितः ? इति चेदुच्यते, वाक्यवैचित्र्यप्रदर्शनेन अनन्तवाक्यार्थगतिप्रदर्शनार्थम् । उक्तं च "कत्थइ देसग्गहणं, कत्थइ भण्णंति णिरवसेसाई । उक्कमकमबद्धाइं, कारणवसओ णिरुत्ताई ॥१॥" आदिमध्यावसानेषु क्वचित्पदादेर्देशस्यार्थलभ्यत्वादित्यलं प्रसङ्गेनेति गाथात्रयवाक्यार्थः ॥३॥ ___ एवं तावत्प्राभृतशरीरं मङ्गलादिचतुष्टयमुक्तम्, इदानीं ये सिद्धभेदा अभिधेयतया निर्दिष्टा निक्षेपनिरुक्त्यादिभिस्तत्र निक्षेपाभिधित्सयाऽऽह णामं ठवणा दविए, भावम्मि चउव्विहो हवइ सिद्धो । णोआगमओ दुविहो, भावे खयउवसमखए य ॥४॥ "णामं ठवणे"त्यादि ॥ नामस्थापने गतार्थे । द्रव्यसिद्ध आगमतो नोआगमतश्च । 'नोआगमतो दुविहो' ज्ञशरीरद्रव्यसिद्धस्तद्व्यतिरिक्तश्चेत्येवं द्विविधः प्रतिद्वन्द्विपदापेक्षया भावाभाववद्, अन्यथा त्रिविधः स्यात्, भव्यशरीरद्रव्यसिद्धश्चेति, तत्थ वइरित्तदव्वसिद्धो उवक्खडणाओ संसेयणाओ पालिपागाओ, उवक्खडणाओ जहा ओयणादीणं पागो, संसेयणाओ णिप्फावचणगादीणं, पालिपागाओ जहा भूमिघडाइसु पलालाइणा अंबअंबाडयतेंदुसयमादीणं । क्रियाक्रियावतोश्चाभेदमाश्रित्य चिरन्तनटीकाकृता सिद्धिर्व्याख्यातेति । भावसिद्धोऽपि नोआगमतो द्विविधः, 'खयउवसमखए' त्ति क्षायिकं भावं क्षायोपशमिकं चाधिकृत्येति गाथार्थः ॥४॥ अधुना निरुक्तिमाह ओदइयाई भावे, अत्थेणं सव्वहा खवित्ताणं । साहियवं जं खतियं, भावं तो भावसिद्धो उ ॥५॥ "ओदइयाई" गाहा ॥ औदयिकादीन् भावान्, आदिग्रहणात् क्षायोप १. 'तिंदुरुय'-ङ पुस्तके, ‘तेंदुरुय' ख पुस्तके । २. 'खवेत्ताणं' ङ पुस्तके, 'खवित्तूणं' ग पुस्तके । ३. 'खइअं' ङ पुस्तके ।
SR No.023408
Book TitleSiddha Prabhrut Ane Siddha Panchashika
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year
Total Pages244
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati & Book_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy