________________
[ श्रीस्याद्यन्तरत्नाकरे - अकारान्तं तद्धितान्तप्रकरणम् ] ७३
प्रकृतिः, बहुत्वे तु " बहुब्व स्त्रियाम् " [ ६, १, १२४ ] इति द्वेर्व्यस्य लुप 'अवन्ति' इति मूलप्रकृतिः ।
स्त्रियां तु-
अवन्तेरपत्यं स्त्री 'अवन्ती' इत्यस्य रूपाणि चक्ष्यमाण 'नदी' (२२५) शब्दवज्ज्ञेयानि । अन "6 दुनादिकुर्वित् इति विहितस्य द्वेर्व्यस्य " कुन्त्य
,,
चन्तेः स्त्रियाम् " [ ६, १, १२१ ] इति लुपि इति ङीप्रत्यये 'अवन्ती' इति प्रकृतिः ॥
२, ४, ७२ ]
वि० एकव०
कौन्त्यः
( ११६ ) अकारान्तः पुंल्लिङ्गः 'कौन्त्य' शब्दः कुन्तीनां राजा, कुन्ते राज्ञोऽपत्यं वा पुमान् कौन्त्यः ॥
+6
द्विव०
प्र०
कौन्त्यौ
शेषं सर्वं 'आवन्त्य' ( ११५ ) शब्दवद्विज्ञेयम् । स्त्रियां तुं --
कुन्ते राज्ञोऽपत्यं स्त्री 'कुन्ती' इत्यस्य रूपाणि वक्ष्यमाण 'नदी' (२२५) शब्दवद्बोध्या । साधनिका तु 'अवन्ती' शब्दवद्बोध्या ।
ܕܕ
वि० एकव०
प्र०
कौशल्य:
नुर्जातेः [२,
39
यदा कुन्तेर्युधिष्ठिरादिमातुरपत्यमित्यर्थो विवक्ष्यते तदौत्सर्गिकोऽण भवति, तेन पुंसि 'कौन्त' इति प्रकृतिर्भवतीत्येतस्य सर्वाण्यपि रूपाणि 'जिन' (७४) शब्दबद्भवन्ति ।
द्विव० कौशल्यौ
स्त्रियां " नुर्जातेः [ २. ४. ७२ ] इति ड्याम् 'कौन्ती' इत्यस्य रूपाणि वक्ष्यमाण 'नदी' (२२५) शब्दवज्ज्ञेयानि ॥
(११७) अकारान्तः पुंलिङ्गः 'कौशल्य' शब्द: ।
कोशलानां राजा, कोशलस्य राज्ञोऽपत्यं वा पुमान् कौशल्यः ॥
बहुव०
कुन्तयः
बहुव० कोशलाः