________________
६८
[श्रीस्याधन्तरत्नाकरे-अकारान्तं तद्धितान्तप्रकरणम्]
१. ११६ ] इति द्रिसंज्ञकोऽण् भवति, तदनु " अवर्णे " [ ७, ४, ६८] इत्यन्त्यस्याऽकारस्य लुकि " वृद्धिः स्वरेष्वादे० " [ ७, ४, १] इत्याधस्वरवृद्धौ च सत्यामेकत्वे द्वित्वे च 'आङ्ग' इति प्रकृतिः, बहुस्वेतु द्रेरणो लुपि 'अङ्ग' इति मूलप्रकृतिः । .
स्त्रियांतुअङ्गस्य राज्ञोऽपत्यं स्त्री 'आङ्गी' इत्यस्य रूपाणि वक्ष्यमाण 'नदी' (२२५). शब्दवज्ज्ञेयानि ॥
पुंसि एवम्-वाङ्गः वाङ्गो
सौमः सौझौ
वङ्गाः
पौण्ड्रः
पौण्ड्री
सुह्माः पुण्ड्राः भंः
. भार्गः
साल्व:
भार्गों
साल्वो साल्वाः शेषं सर्वम् 'आङ्ग' शब्दवत् ।
स्त्रियाम् वाङ्गी साह्मी पौण्ड्री भार्गी साल्वी एतेषां रूपाणि वक्ष्यमाण 'नदी' (२२५) शब्दवद्वोध्यानि ॥
(१११) अकारान्तः पुल्लिङ्गः 'दारद' शब्दः ।
दरदां राजा, दरदो राज्ञोऽपत्यं पुमान्वा दारदः । वि० एकव० द्विव० प्र. दारदः दारदौ
दरदः द्वि० दारदम्
दारदेन दारदाभ्याम् दरद्भिः दारदाय
दद्भयः दारदात्-द् "
बहुव०
"