________________
श्रीस्याद्यन्तरत्नाकरे - अकारान्तं तद्धितान्तप्रकरणम् ]
शङ्कुशब्दस्य गर्गांद्यन्तर्गतलोहितादौ पाठात् गर्गादेर्यज् ” [ ६. १. ४२ ] इति यनि, “ अस्वयम्भुवोऽव् ” [७. ४. ७०] इत्युकारस्याऽवि " वृद्धिः स्वरेष्वादे० ” [ ७. ४. १] इत्याद्यस्वरवृद्धौ च सत्याम् 'शाङ्कव्य'शब्दनिष्पत्तिः । एकत्वे द्वित्वे च 'शाङ्कव्य' इति प्रकृतिः, बहुत्वे तु " यजनो० " [ ६. १. १२६ ] इति यत्रो लुपि 'शङ्कु' इति मूलप्रकृतिः । स्त्रियां तु —
शोवृद्धमपत्यं स्त्री 'शाङ्कव्यायनी' इत्यस्य रूपाणि वक्ष्यमाण 'नदी' ( २२५) शब्दवद्विज्ञेयानि । अत्र " लोहितादि ० " [ २. ४. ६८ ] इति
'डीप्रत्ययो डायँश्चान्तः ॥
शङ्कुशब्दस्य कुर्वादिष्वपि पाठस्तेन शङ्कोरपत्यं पुमान् " कुर्वादेः [ ६. १. १०० ] इति व्यप्रत्यये उपर्युक्तवत् 'शाङ्कव्य' शब्दनिष्पत्तिः । अस्य तु सर्वाण्यपि रूपाणि 'जिन' (७४) शब्दवद्वाच्यांनि । स्त्री 'शाङ्कव्या' इत्यस्य रूपाणि वक्ष्यमाण 'दया' (१६५ ) शब्दवद्बोध्यानि ॥
वि०
៥ សំ៖
प्र०
द्वि०
तृ०
च०
प०
स० सं०
(३९) अकारान्तः पुंल्लिङ्गः 'काप्य' शब्द: ।
( कपेरपत्यं पौत्रादि पुमान् आङ्गिरसः काप्यः । )
द्विव०
काप्यौ
एकव०
काप्यः
काप्यम्
काप्येन
काप्याय
काप्यात्-द्
'काव्यस्य
काप्ये हे काय
99
काप्याभ्याम्
و
66
""
: काप्ययोः
د.
हे काय
बहुव०
कपयः
कपीन्
कपिभिः
'कपिभ्यः
99
कपीनाम् कपिषु
हे कपयः
""