SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ श्रीस्याद्यन्तरत्नाकरे - अकारान्तं तद्धितान्तप्रकरणम् ] शङ्कुशब्दस्य गर्गांद्यन्तर्गतलोहितादौ पाठात् गर्गादेर्यज् ” [ ६. १. ४२ ] इति यनि, “ अस्वयम्भुवोऽव् ” [७. ४. ७०] इत्युकारस्याऽवि " वृद्धिः स्वरेष्वादे० ” [ ७. ४. १] इत्याद्यस्वरवृद्धौ च सत्याम् 'शाङ्कव्य'शब्दनिष्पत्तिः । एकत्वे द्वित्वे च 'शाङ्कव्य' इति प्रकृतिः, बहुत्वे तु " यजनो० " [ ६. १. १२६ ] इति यत्रो लुपि 'शङ्कु' इति मूलप्रकृतिः । स्त्रियां तु — शोवृद्धमपत्यं स्त्री 'शाङ्कव्यायनी' इत्यस्य रूपाणि वक्ष्यमाण 'नदी' ( २२५) शब्दवद्विज्ञेयानि । अत्र " लोहितादि ० " [ २. ४. ६८ ] इति 'डीप्रत्ययो डायँश्चान्तः ॥ शङ्कुशब्दस्य कुर्वादिष्वपि पाठस्तेन शङ्कोरपत्यं पुमान् " कुर्वादेः [ ६. १. १०० ] इति व्यप्रत्यये उपर्युक्तवत् 'शाङ्कव्य' शब्दनिष्पत्तिः । अस्य तु सर्वाण्यपि रूपाणि 'जिन' (७४) शब्दवद्वाच्यांनि । स्त्री 'शाङ्कव्या' इत्यस्य रूपाणि वक्ष्यमाण 'दया' (१६५ ) शब्दवद्बोध्यानि ॥ वि० ៥ សំ៖ प्र० द्वि० तृ० च० प० स० सं० (३९) अकारान्तः पुंल्लिङ्गः 'काप्य' शब्द: । ( कपेरपत्यं पौत्रादि पुमान् आङ्गिरसः काप्यः । ) द्विव० काप्यौ एकव० काप्यः काप्यम् काप्येन काप्याय काप्यात्-द् 'काव्यस्य काप्ये हे काय 99 काप्याभ्याम् و 66 "" : काप्ययोः د. हे काय बहुव० कपयः कपीन् कपिभिः 'कपिभ्यः 99 कपीनाम् कपिषु हे कपयः ""
SR No.023407
Book TitleSyadyanta Ratnakar
Original Sutra AuthorN/A
AuthorDakshvijay
PublisherJain Granth Prakashak Sabha
Publication Year1939
Total Pages228
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy