________________
[श्रीस्याद्यन्तरत्नाकरे-आकारान्तप्रकरण समाप्तिः] १२९
साधनिका 'दया' (१६५) शब्दस्य बहुवचनवत् ॥
"अहंपूर्विकादिवर्षा, मघा अकृत्तिका बहौ । .. वा तु जलौकाप्सरसः सिकतासुमनःसमाः ॥९॥"
इति लिङ्गानुशासनवचनात्-वर्षा-मघा-xअप्-कृत्तिकाशब्दाः स्त्रीलिङ्गा बहुवचनान्ताः । यथा-इमा वर्षाः प्रावृट् । एवं मघा नक्षत्र विशेषः । अप आप: जलम् । कृत्तिका कृत्तिकानक्षत्रविशेषः । इति श्रीमत्तपोगणाम्बराम्बरमगि-शासनसम्राट्-स्वपरसमयपारावारपारीणाssचार्यचक्रचूडामणि-कलिकालकल्पतरुकल्प-तीर्थरक्षकदक्ष-सुगृहीतनामधेयबगद्गुरु-परमपूज्य पूज्यपाद-परमोपकारि-भट्टारकाचार्यवर्य-श्रीमद्विजयनेमिसूरीश्वर-पट्टालङ्कार-व्याकरणवाचस्पति--कविरत्न--शानविशारद-विबुधशिरोमणि-परमपूज्य-परमोपकारि-श्रीमद्गुरुराजभट्टारकगणाचार्य-श्रीमद्विजयलावण्यसूरीश्वर-चरणारविन्दमिलिन्दायमान-विनेयमुनि-दक्षविजय-विरचितेश्रीस्याद्यन्तरत्नाकरे-स्वरान्तप्रकरणस्थम्
आकारान्त-प्रकरणम्
x अप् शब्दो व्यञ्जनान्तस्वादन नोपदार्शतः, अपि तु पकारान्तशब्दरूपोपदर्शनावसरे प्रदर्शयिष्यते