________________
[श्रीस्याद्यन्तरत्नाकरे-आकारान्त प्रकरणम् ]
९२७
एवम् सुजरा, परमजस, प्रजरा-प्रभृतयः कर्मधारयें; बहुव्रीही तु-विभक्तरापाव्यवधानान जरसादेशस्तेन "दया' (१६५) शब्दवद्रूपाणि बोध्यानि ॥
एवं पुनः निर्जरा, अतिजरा, अजरा-प्रमुखानां बहुव्रीहिंसमासे 'दया' वज्ज्ञेयम् ॥
साधनिका- जराया जरस वा " [२, १, ३, ] इति स्वरादी स्यादौ 'जरस्' इत्यादेशो वा बोध्यः । पक्षे न्यञ्जनादौ च 'दया' ( १६५ ) शब्दवत् । नवरं आमि जरसाभावपक्षे " रव." [२, ३, ६३ ] इति णत्वविशेषस्तेन 'जराणाम्' इति ॥
(१७०) आवन्तः स्त्रीलिङ्गः. 'अम्बा' शब्दः । वि० एकव० द्विव०
बहुव० प्र० अम्बा
अम्बे
अम्बाः द्वि० अम्बाम् तृ० अम्बया.
अम्बाभ्याम् अम्बाभिः च० अम्बायै
अम्बाभ्यः ५० अम्बायाः ष०७
अम्बयो
अम्बानाम् स० अम्बायाम्
अम्बासु सं० हे अम्ब. हे अम्बे
हे अम्बाः एवम्-अक्का, अल्ला, अत्ता, *प्रियाम्बा, परमाम्बा, अनम्बा प्रमुखाः ।
, भत्र " नित्यदिद्विस्वराम्बार्थस्य हस्वः " [ १, ४, ४३ ] इति भामन्त्रबृत्तिसिना सह हस्वः ॥
* प्रियाम्बादिशब्दानां बहुस्वरत्वेऽपि तद्घटकाम्बाशब्दस्य द्विस्वरत्वमग्वाहतमेवेति तदपाण्यपि अम्बावज्ज्ञेयानि ॥