SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ ૧૯૭ सावचूरिकं श्रीगाङ्गेयभङ्गप्रकरणम् त्रिकसंयोगा एकविंशतिभङ्गा भवन्ति । चतुर्योगे पञ्चत्रिंशद्भङ्गा भवन्ति, तद्यथा-एककेन संयोग एक, द्वितीयाङ्केन ३, द्विकत्रिकाभ्यां ६, द्विकत्रिकचतुष्कैः १०, द्विकत्रिकचतुष्कपञ्चकैः १५, एवं ३५ संयोगा भवन्ति ।।१०।। पणजोए पणतीसा, इगवीस छजोग सत्त सगजोए । नवविसि अड दुजोगा, तिगसंजोगा य अडवीसा ।। ११ ।। पञ्चकसंयोगे पञ्चत्रिंशद् ३५, एककेन १, द्विकेन ४, व्याख्या द्विकत्रिभ्यां १०, द्विकत्रिकचतुष्कैः २०, एवं ३५ भवन्ति । एकविंशतिः षट्संयोगे, एकेन संयोगः १, द्विकेन ५, द्विकत्रिकाभ्यां १५ । सप्तसंयोगे सप्तभङ्गाः, तद्यथा नवप्रवेशेऽष्टौ द्विकसंयोगाः, तद्यथा - · 9 9 9 १ 9 9 २ - १ 9 9 9 १ १ १ 9 १ 9 २ 9 9 १ १ 9 १ २ १ 29 6666266 २ १ 9 १ १ १ σorσσ 6926σσσ 2σσ0σ १ ८ २ ७ ३ ६ ४ ५ त्रिकसंयोगाः २८ ।।११।। छप्पन्ना चउजोगे, सत्तरि हवई अ पंचसंजोए । छप्पन्ना छज्जोए, अडवीसा सत्तसंजोआ ।। १२ ।। व्याख्या 9 १ 9 १ 9 १ 9 9 १ १ 9 ५ ४ ६ ३ ७ २ ८ १ चतुर्योगे षट्पञ्चाशद् भङ्गा भवन्ति । पञ्चसंयोगाः सप्ततिः, पट्संयोगाः षट्पञ्चाशत्, सप्तसंयोगा २८ अष्टाविंशतिरेवं सर्वत्र संयोगप्रस्ताराज्ज्ञातव्याः ।। १२ ।। दसगपवेसे नव, दुगसंजोगा तिन्निजोग छत्तीसा | चउसंजोगा चुलसी, पणजोग सयं च छव्वीसं ।। १३ ।। व्याख्या दशकप्रवेशे नव द्विसंयोगा भवन्ति तद्यथा २ 9
SR No.023405
Book TitlePadarth Prakash Part 17
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year
Total Pages242
LanguageGujarati
ClassificationBook_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy