SearchBrowseAboutContactDonate
Page Preview
Page 213
Loading...
Download File
Download File
Page Text
________________ 3I ૧૯૪ सावचूरिकं श्रीगाङ्गेयभङ्गप्रकरणम् त्रिकसंयोगा दश भवन्ति, स्थापना चेयं - [११ |१२ | २|३|| १४|१| |३|१ १३ | २|२|२||४|११| amon ०० २१ 3| २| १ चतुष्कसंयोगा दश भवन्ति, तद्यथा |१|१|१ ३ ||१|२|२|१| |१|१|२|२|२|१ २ |१| |१|२|१|२||१|३|१ १ | |२|१ १ |२||२|२|१|१| |१|१|३|१||३|१|१|१| १११७ संयोगोत्पादन उपायमाह - यथा दशप्रवेशेऽधस्तात् बहवः स्थाप्यन्ते, अष्टादयः (सप्तादयः) उपरि एक एकः स्थाप्यते, यथा-चतुःसंयोगे एष प्रथमो भङ्गः । पश्चादूर्ध्वमुखं भङ्गाः सञ्चार्यन्ते, १-१-२६, एष द्वितीयः संयोगः। १-२-१-६, एष तृतीयः संयोगो भवति । २-११-६, एष चतुर्थः संयोगः। ततः पश्चादुपरिस्थ एको निवर्त्तते स च षण्मध्यादेकश्च, द्वावप्येकत्र कृत्वा द्वितीयस्थाने सञ्चार्येते, स्थापना-१-१-३५, एष पञ्चमः संयोगः । ततो द्वितीयस्थानात् एकोऽग्रे सञ्चार्यते १-२२-५, ततोऽप्यूर्वमेकः सञ्चार्यते, २-१-२-५, तत उपरिस्थ एको निवर्त्तते स च द्वितीयस्थानमध्यादेकश्च, द्वावपि तृतीये स्थाने सञ्चार्येते १-३-१-५, एष अष्टमः संयोगः । एवमूर्ध्वमुखाः सञ्चार्यन्ते, सर्वोपरि गत्वा निवर्तन्ते, अधस्तात् द्विकादयो यत्र वर्तन्ते तन्मध्यादेकेन सहोर्ध्वस्थाने सञ्चार्यन्ते, ततोऽप्यूर्ध्वमेवं तावत्कर्त्तव्यं यावद्बहवः उपरिस्था भवन्ति, अन्यत्र एक एक एवेति ७-१-१-१, एष चरमो भङ्गः, इत्थं संयोगा उत्पाद्याः ।। ७ ।। पणसंजोगा पंच य, छस्संजोगो अ होइ इगु चेव । सत्तपवेसि दुजोए, संजोगा इत्थ छच्चेव ।। ८ ।। व्याख्या - ‘पणसंजोग' त्ति पञ्चसंयोगाः पञ्च भवन्ति ।
SR No.023405
Book TitlePadarth Prakash Part 17
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year
Total Pages242
LanguageGujarati
ClassificationBook_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy