SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ सावचूरिकं श्रीश्रावकव्रतभङ्गप्रकरणम् ૧૩૭ तेरसकोडिसयाई, चुलसी य जुयाइँ बारस य लक्खा । सत्तासी य सहस्सा, दो अ सया तह दुरग्गा य ।।४०।। 'पाणि' इत्यादि गाथादशकं, 'दुरग्गा' इति उत्तरगुणाऽविरतरूपभेदद्वयाधिके । ।।३१-४०।। (पढमवए छ भंगा, छहि छहि गुणिया य बारसवि ठाणा । संजोगेहि अ गुणिया, सावयवयभंगया हुंति ।।१।। संयोगैश्च गुणिताः षट् षट्त्रिंशदादयो द्वादश गुण्यराशयो द्वादश षट्षष्ट्यादिभिर्गुणकारकराशिभिर्गुणिताः श्रावकव्रतभङ्गा भवन्ति, आगतराशयो भवन्तीत्यर्थः । तानाहबावत्तरी छहत्तरि, तेवीसा सुन्नदुपणसीआला | वीसा पनरसचउसट्ठि, दुनवपणसीइपनरछया ।।२।। चोयालसयं दस-इक्कतीसचउ बारतिनवसयरी य । इगदुदु वीसा, नवनवचालीसा एगतेआसी ।।३।। वीसइगतीसनवसयरि, एगबावीस सोलसछत्त । छस्सत्तसुन्ननवनव-तिन्नि अ दसमंमि ठाणंमि ।।४।। बाहत्तरि छायाला, छप्पन्नतिपन्नतिचउ छत्तीसा । तेवीसा अडहत्तरि-छहत्तरी एगवीसा य ।।५।। गाथाचतुष्टयस्यार्थः प्राग्वदवसेयः ।) उपसंहारमाह - इअ सावयाण छन्नवइगवीसेगूणवन्नगुणिएण । बारसवयाण संजोगवित्थरं नाउमुज्जमह ।।४१।। ।।४१ ।। इति श्रावकव्रतभङ्गकावचूरिः समाप्ता ।।
SR No.023405
Book TitlePadarth Prakash Part 17
Original Sutra AuthorN/A
AuthorHemchandrasuri
PublisherSanghavi Ambalal Ratanchand Jain Dharmik Trust
Publication Year
Total Pages242
LanguageGujarati
ClassificationBook_Gujarati
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy