SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ શ્રાવક પ્રજ્ઞપ્તિ • ૫૩ च। विष्कम्भितोदयं शेषमिथ्यात्वमपनीतमिथ्यात्वस्वभावं मदनकोद्रवोदाहरणत्रिपुञ्जिन्यायशोधितं सम्यक्त्वमेव । आहेह विष्कम्भितोदयस्य मिथ्यात्वस्यानुदीर्णता युक्ता, न पुनः सम्यक्त्वस्य, विपाकेन वेदनात् । उच्यतेसत्यमेतत्, किं त्वपनीतमिथ्यात्वस्वभावत्वात्स्वरूपेणानुदयात्तस्याप्यनुदीर्णोपचार इति ॥ यद्वानुदीर्णत्वं मिथ्यात्वस्यैव युज्यते न तु सम्यक्त्वस्य। कथं ? । मिथ्यात्वं यदुदीर्णं तत् क्षीणं अनुदीर्णमुपशान्तं चेति । चशब्दस्य व्यवहितप्रयोगः । ततश्चानुदीर्णं मिथ्यात्वमुपशान्तं च सम्यक्त्वं परिगृह्यते । भावार्थः पूर्ववत् ॥ तदेवं मिश्रीभावपरिणतं क्षयोपशमस्वभावमापन्नं वेद्यमानमनुभूयमानं मिथ्यात्वं प्रदेशानुभवेन सम्यक्त्वं विपाकेन क्षयोपशमाभ्यां निवृत्तमिति कृत्वा क्षायोपशमिकं सम्यक्त्वमुच्यते । आहेदं सम्यक्त्वमौदयिको भावः मोहनीयोदयभेदत्वात् अतोऽयुक्तमस्य क्षायोपशमिक्त्वं, न, अभिप्रायापरिज्ञानात्सम्यक्त्वं हि सांसिद्धिकमात्मपरिणामरूपं ज्ञानवत् न तु क्रोधादिवत् कर्माणुसंपर्कजं, तथाहि- तावति मिथ्यात्वघनपटले क्षीणे तथानुभवतोऽपि स्वच्छाभ्रकल्पान् सम्यक्त्वपरमाणून् तथाविधसवितृप्रकाशवत् सहज एवासौ तत्परिणाम इति क्षयोपशमनिष्पन्नश्चायं तमन्तरेणाभावात्, न ह्युदीर्णक्षयादनुदीर्णोपशमव्यतिरेकेणास्य भावः । क्रोधादिपरिणामः पुनरुपधानसामर्थ्यापादितस्फटिकमणिरक्ततावदसहज इति । आह- यदि परिणामः सम्यक्त्वं ततो मिश्रीभावपरिणतं वेद्यमानं क्षायोपशमिकमित्येतद्विरुध्यते मोहनीयभेदयोरेव मिश्रीभावपरिणतयोर्वेद्यमानत्वात्, न विरुध्यते, तथाविधपरिणामहेतुत्वेन तयोरेव सम्यक्त्वोपचारात् । कृतं विस्तरेणेति ॥ ४४ ॥ હવે ક્ષાયોપથમિક સમ્યકત્વને કહેવાની ઇચ્છાવાળા ગ્રંથકાર કહે છે ગાથાર્થ– જે મિથ્યાત્વ ઉદયમાં આવ્યું તે ક્ષયને પામ્યું અને જે મિથ્યાત્વ ઉદયમાં નથી આવ્યું તે ઉપશમને પામ્યું. આ પ્રમાણે જે મિશ્રભાવરૂપે પરિણમેલું છે અને વર્તમાનમાં (સમ્યક્ત્વ મોહનીયરૂપે) વેદાઈ રહ્યું છે તે (=સમ્યત્વ મોહનીય) ક્ષાયોપથમિક સમ્યકત્વ છે. ટીકાર્થ- અહીં મિથ્યાત્વ એટલે મિથ્યાત્વ મોહનીય કર્મ સમજવું. જે મિથ્યાત્વ ઉદયમાં આવ્યું છે=જેનામાં ફળ આપવાની શક્તિ ઉત્પન્ન થઈ છે તેવું થયું છે, અર્થાત્ ઉદયાવલિકામાં રહેલું છે, તે ક્ષય પામ્યું અને જે ઉદયમાં નથી આવ્યું તે ઉપશાંત છે. અહીં ઉપશાંતના બે અર્થ છે.
SR No.023403
Book TitleShravak Pragnapti Prakaran
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay
PublisherArihant Aradhak Trust
Publication Year2007
Total Pages370
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy