SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ શ્રાવક પ્રજ્ઞપ્તિ - ૪૧ अधुना जघन्यामाह वेयणियस्स य बारस, नामग्गोयाण अट्ठ उ मुहुत्ता । सेसाण जहन्नठिई, भिन्नमुत्तं विणिाि ॥ ३० ॥ · [वेदनीयस्य च द्वादश नामगोत्रयोरष्ट मुहूर्ता: । शेषाणां जघन्या स्थितिभिन्नमुहूर्तं विनिर्दिष्टा ॥ ३० ॥] I वेदनीयस्य कर्मणो जघन्या स्थितिरिति योग: द्वादशमुहूर्ता नामगोत्रकर्मणोरष्टौ मुहूर्ता इत्थं मुहूर्तशब्दः प्रत्येकमभिसंबध्यते । द्विघटिको मुहूर्तः । शेषाणां ज्ञानावरणादीनां जघन्या स्थितिर्भिन्नमुहूर्तं विनिर्दिष्टान्तर्मुहूर्तं प्रतिपादितेति ॥ ३० ॥ હવે જઘન્યસ્થિતિને કહે છે– ગાથાર્થ— વેદનીયની બાર મુહૂર્ત, નામ-ગોત્રની આઠ મુહૂર્ત અને બાકીના કર્મોની અંતર્મુહૂર્ત જઘન્યસ્થિતિ જણાવી છે. टीडार्थ- जे घडी=खेड मुहूर्त (१ घडी = २४ मिनिट ) (30) प्रकृतयोजनायाह— एवं ठिइयस्स जया, घंसणघोलणनिमित्तओ कहवि । खविया कोडाकोडी, सव्वा इक्कं पमुत्तूणं ॥ ३१ ॥ [ एवंस्थितिकस्य यदा घर्षणघूर्णननिमित्ततः कथमपि । क्षपिताः कोटिकोट्यः सर्वा एकां प्रमुच्य ॥ ३१ ॥] एवंस्थितेरस्य कर्मणः यदा यस्मिन्काले घर्षणघूर्णननिमित्ततो नानायोनिषु चित्रसुखदुःखानुभवनेनेत्यर्थः कथमपि केनचित्प्रकारेण क्षपिताः प्रलयं नीताः कोटिकोट्यः सर्वा ज्ञानावरणादिसंबन्धिन्यः एकां विमुच्य विहायेति ॥ ३१ ॥ तीइ वि य थोवमित्ते, खविए इत्थंतरम्मि जीवस्स । हवइ हु अभिन्नपुव्वो, गंठी एवं जिणा बिंति ॥ ३२ ॥ [तस्या अपि च स्तोकमात्रे क्षपितेऽत्रान्तरे जीवस्य । भवति हु अभिन्नपूर्वो ग्रन्थिरेवं जिना ब्रुवते ॥ ३२ ॥]
SR No.023403
Book TitleShravak Pragnapti Prakaran
Original Sutra AuthorN/A
AuthorRajshekharsuri, Dharmshekharvijay
PublisherArihant Aradhak Trust
Publication Year2007
Total Pages370
LanguageSanskrit, Gujarati
ClassificationBook_Gujarati & Book_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy